________________
(९७९) अनिधानराजेन्धः।
उववाय
उपवाय
गसमुग्धाएहिं समाहागांसु वा समोहणंति वा समोहणिस्स- सम्मूछिमेषु मनुष्येषूत्पादाभावार्भजानां च सडधातस्थामति वा गिति अणुबंधा जहम्मणं वावीसं सागरोबमाई उको
तिवर्तित्वात्संख्याता उत्पद्यन्त इति (जहा तहिं अंतो मुहुत्तेसणं एकतीम सागरोवमाई सेसं तं चेव कामादेसेणं वावीसं
हिं तहा इदं मासपुहुत्तेहिं संदेहं करेज्जत्ति ) यथा तत्र पञ्चे
जियतिर्यगुद्देशके रत्नप्रभानारकेभ्यः उत्पद्यमानानां पञ्चेन्द्रिसागरोवमाई वासपुटुत्तमम्भहियाई उकासेणं तेणत्ति सा
यतिरचा जघन्यतोऽन्तर्मुहूर्त्तस्थितिकत्वादन्तर्मुहूतैः सम्बेधः गरोक्माई तिहिं पुत्वको मीहिं अमहियाई एवश्यं कालं कृतः तथेह मनुष्योद्देशके मनुष्याणा जघन्यस्थितिमाभित्य एवं सेमेसु वि अहमगमएमु णवरं ठिती संवेहं च जाणज्जा मासपृथक्त्वैः सम्बेधः कार्य इति भावः तथाहि "कालादेसेणं जइ अत्तरोववाइयकप्पातीतवमाणियदेवहितो नववजं
जहोणं दसवाससहस्साई मासपुहुत्तमम्भहियाई इत्यादि
शर्कराप्रभादिवक्तव्यता तु पञ्चेन्द्रियतिर्यगुहेशकानुसारेणाति कि विजयअणुत्तरोववाइयवेमापिय० वेजयंतअणुच
बसेयेति । अथ तिर्यग्भ्यो मनुष्यमुत्पादयत्राह-जातिरिक्वराववाइय जाव सबसिछगअणुत्तरोववाइयकप्पातीत ?
त्यादि इह पृथिवीकायादुत्पद्यमानस्य पञ्चेन्द्रियतिरश्चो यावगोयमा ! विजयअणुत्तरोववाश्यकप्पातीत जाव सव्वट्ठसि.
तव्यतोक्ता सैव तत उत्पद्यमानस्य मनुष्यस्यापि एतदेवाह-एवं गणत्तरोववाइय । विजयवेजयंतजयंतअपराजितदेवेण जश्चेवेत्यादि विशेष पुनराह-नवरं 'ताएवादि' तत्र तृतीये भंते ! जे भविए मणुस्सेसु नवव० से णं भंते ! केव
औधिकेभ्यः पृथिवीकायिकेभ्यःउत्कृष्टस्थितिषुमनुष्येषुये उत्प.
द्यन्ते उत्कृष्टतः सङ्ख्याता एव भवन्ति, यद्यपि मनुष्याः सम्मूकासहिइएमु एवं जडेव गवेज्जगदेवाणं णवरं ओगाह
छिमसंग्रहादसलयाता भवन्ति तथाप्युत्कृष्स्थितयः पूर्वको णा जहएणणं अंगुलस्स असंखज्जइभागं उक्कोसणं एगा व्यायुषः संख्याता एव पञ्चेन्द्रियतिर्यञ्चस्वसंख्याता अपि रयणी सम्पट्टिी णो मिच्छद्दिडी णो सम्मामिच्छद्दिडी भवन्तीति, एवं षष्ठे नवमे चेति 'जाहेअप्पणेत्यादि' अयमों पाणी णो एणाणी णियमं तिएणाणी तं जहा-श्रा
मध्यमगमानां प्रथमगमे औधिकेषत्पद्यमानतायामित्यर्थः ।
अध्यवसानानि प्रशस्तानि उत्कृष्टस्थितिकत्वेनोत्पत्तावप्रशभिणिवोहियणाणी सुअणाणी अोहिणाणी विई जहमेएं
स्तानि च जघन्यस्थितिकत्वेनोत्पत्तौ ( बीयगमएत्ति ) जएक्कतीसं सागरोवमाई नक्कोसेणं तेत्तीसं सागरोवमाई सेसं घन्यस्थितिकस्य जघन्यस्थितिषूत्पत्ताचप्रशस्तानि प्रशस्तातं चेव भवादेसेणं जहमेणं दो भवग्गहणाई नक्कोसेणं च ध्यवसानेभ्यो जघन्यस्थितिकत्वेनानुत्पत्तेरित्ति, एवं तृतीयोऽपि सारि भवग्गहणाई कालादेसेणं जहोणं एक्कसं सागरो
वाच्यः। अप्कायिकादिभ्यश्च तदुत्पादमतिदेशेनाह-एवम प्रा
उक्काइयाणवीत्यादि-देवाधिकारे-एवं जाव ईसाणो देवोत्तिबमाई वासपुदुत्तमभहियाई उक्कोसेणं बावहिं सागरोवमाई
यथा असुरकुमारा मनुष्येषु पञ्चेन्द्रियतिर्यग्योनिकोद्देशकबदोहिं पुवकोडीहिं अमहियाई एवइयं जाव करेजा । एवं
क्तव्यता अतिदेशेनोत्पादिता एवं नागकुमारादय ईशानान्ता सेसा वि अट्ठ गमगा भाणियव्वा, णवरं विईअणुबंधसं- उत्पादनीयाः समानवक्तव्यत्वाद्यथा च तत्र जघन्यस्थितेः परिवेहं च जाणेज्जा । सेसं तं चैव सम्वट्ठसिचगदेवेणं नंते !
माणस्य च नानात्वमुक्तं तथैतेष्वप्यत ण्वाह-"एयाणि चेव
नाणताणित्ति"सनत्कुमारादीनांतु वक्तव्यतायां विशेषोऽस्तीति में भविए मणए सव्वेव विजयादिदेववत्तव्वया जाणि
तां भेदेन दर्शयति-सणकुमारेत्यादि ( एसा उक्कोसहिई जणियचा एवरं वि अजहामणुक्कोसं तेत्तीसं सागरांवमाई
यत्ति) यदा औधिकेन्य उत्कृष्टस्थितिकेन्यश्च देवेन्य प्राधिकाएवं अणुबंधो वि सेसं तं चत्र भवादेसेणं दो जवग्गहणाई दिमनुष्येषरपद्यते तदोत्कृष्टा स्थितिर्भवति सा चोत्कृष्टसंबंधविकालादसेणं जहए गेणं तेत्तीसं सागरोवमा वासपहत्तमभ- वक्तायां चतुर्भिर्मनुष्य नवैः क्रमेणान्तरिता क्रियते ततश्च सनत्कुहियाई नक्कोसणं तेत्तीसं सागरोवमाई पुचकोमीए अन्न
मारादिदेवानामष्टाविंशत्यादिसागरोपममाना भवति सप्तादि
सागरोपमप्रमाणत्वात्तस्या ति। यदा पुनर्जघन्यस्थितिकदेवेन्य दियाई एवयं जाव करेज्जा सो चेव जहएणकालाढिईएम
औधिकादिमनष्येषत्पद्यते तदा जघन्यस्थितिर्भवति सा तथैव जववामो एस चव वत्तव्बया णवरं कालादेसेणं जहम्मेणं ते- चतुगुणिता सनत्कुमारादीनामशदिसागरोपममाना भवति द्यातीस सागरोवमाई वासपुहुत्तमन्नहियाई उक्कोसेण वि ते
"दिसागरोपममानत्वात्तस्या इति। आणयदेवेणमित्यादि कोसेणं
उजवम्गहणारंति ॥ त्रीणि दैविकानि त्रीएयेव क्रमेण मनुष्यसतीसं सागरांवमाइंवासपुहुत्तमम्भाहियाई सो चेव उकोसका
स्कानीत्यवं षद [कालादेसेणं जहयेणं अट्ठारस सागरोयमाईति] लट्टिईएमु नववरणो एस चेव वत्तव्वया णवरं कालादे- भानतदेवोके जघन्यस्थितेरेवंचूतत्वात् [उक्कोसेणं सत्तावण सेणं जहएणणं तेत्तीसं सागरोचमाई पुनकोडिए अभ- सागरोबमाईति ) आनते उत्कृष्टस्थितेरेकोनविंशतिसागरोपमहियाई नकोसेण वि तेत्तीसं सागरोवमाई पुचकोडीए
प्रमाणाया जपत्रयगुणनेन सप्तपञ्चाशत्सागरोपमाणि भवन्तीति,
ग्रैवेयकाधिकारे [पगेमवधाराणिज्जए सरीरोत्ति ] कल्पातीतद। अभहियाई एवइयं एए चेव तिमि गमा सेसा णं भन्मा,
वानामुत्तरवैरियं नास्तीत्यर्थः “ नोचेवणं बेवाविपत्यादि " सेनं भंते भंतेत ॥
प्रैवेयकदेवानामाद्याः पञ्च समुदाता सभ्यपेक्कया सम्भयन्ति, [जहमेणं मासपुहुन्सटिइएसुत्ति] अनेनेदमुक्तं रत्नप्रभानारका केवलं क्रियतेजसान्यां न ते समुद्धातं कृतवन्तः कुर्षन्ति कजघन्यं मनुष्यायुर्वनन्तो मासपृथक्त्वाद्धीमतरं न बध्नन्ति रिष्यन्ति वा प्रयोजनाभावादित्यर्थः [जहम्मेणं वावीसं सागरीतथाविधपरिणामाभावादित्येवमन्यत्रापि कारणं वाच्यं, तथा बमाईति ] प्रथम येयके जघन्येन द्वाविंशतिस्तेषां भवति [*परिमाणद्वारे ( उक्कोसेणं संखेज्जा उववज्जतित्ति) नारकाणां | कोसणं एकतीसंति ) नवप्रैवयक उत्कयत एकत्रिंशतामिति वि.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org