________________
उववाय अन्निधानराजन्धः।
उववार्य मेणं तिमि पलिग्रोवमईिएसुनकोसेण वि तिमि पक्षियो- मंतरेणं जंते ! जे नविए पंचिंदियातरिक्ख. एवं चेव णवरं बमहिईएमु सम्वेव वत्तव्बया णवरं आगाहणा जहमणं मिति संबेदं च जाणज्जा । नई जोइसिय नववाअो तहेव अंगुलपुडुत्तं नकोसेणं पंचधणहसयाई लिई जहमण मास- जाव जाइसिएण नंते ! जे जविए पंचिंदियतिरिक्ख० एम पुरतं उक्कोमेणं पुवकोमी एव अणुबंधो विजवादसेणं दो चेच वत्तव्वया जहा पुढवाकाइय उद्देसए जवम्गहणाई णव नवग्गहणाई काझादसेणं जहमणं तिथि पंलिओवमाईमा- वि गमएमु अट्ठ जाव कालादमेणं जहम्मेणं अट्ठनागपतिसपुत्तमम्भहियाई उक्कोसांत म पनि बमाई पुब्धको-| आवम अंतोमुटुसमन्नहियं, उक्कोसेणं चत्तारि पनिओवमाई कीए अम्नहियाई एवइयं जाव करेजा । सो चेव अप्पणा ज- चनहिं पुचकामीहिं चनाह य वाससयसहस्सेहिं । हमकासहिईओ जानोजहासामिपंचिंदियतिरिक्खजाणिएस अभाहियाई एवइयं जाव गतिरागतिं करेजा । पदमु उववज्जमाणस्स मन्किमेसु तिसु गमएसु वत्तव्यया नाणिया गमएसु एवरं रितिं संदेहं च जाणेज्जा । जइ वेमाणियसब्वेव एयस्सविमजिकमएसुतिसु गमएस णिरवसेसा जणि- देवकं कप्पोववस्मगवे०कप्पातीता गोयमा! कप्पोववरणया णवरं परिमाएं उक्कोसेणं संखज्जावा उववज्जति सेसंत चेव ।। गवेमाणिया णो कप्पाततिा वेमाणिया। जइ कप्पोववामग सो चेव अप्पणा उकासकालाहियो जाओ सव्वेव पढम- | जाव सहस्सारकप्पोववप्लगवेमाणियदेवहितो उपवज्जति गमगा वत्तव्वया वरं प्रोगाहणा जहमणं पंच धण्हस- णो माणय० जाव णो अच्चुयकप्पोववमगवेमाणिया। याई उक्कोसेण वि पंचधणुहसयाई ठिई अणुबंधो जहमण सोहम्मगदेवाणं भंते ! जे भविए पंचिंदियतिरिक्ख जाब पुवकोकी उक्कोसेण वि पुवकोमा सेसं तं चेव जाव जवा- उववज्जित्तए सेणं भंते ! केवइ ? गोयमा ! जहमेणं अंदेसोत्ति । कालादेसेणं जहणं पुब्बकोडी अंतोमहत्तमन्न- तोमुत्तट्टिईएसु उक्कोसेणं पुवकोडी भाउएसु सेसं जहेहियाइं उकोसेणं तिमि पनिओवमाई पुबकोमिपुत्तमन्न- व पुढवीकाइयउद्देसए णवसु वि गमएसु जहएणणं दो हियाई एवश्यं जाव करेजा सो चेव जहमनामट्टिईएसु
भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई वितिं कालादेसंच उववम्मो एस चेच बत्तव्यया वरं कालादेसणं जहोणं जाणेज्जा एवं ईसाणदेवे वि । एवं एएणं कमेणं भवसेपुबकोमी अंतोमुत्तमाहिया उक्कोसेणं चत्तारि पुवको
सा जाव सहस्सारो देवेसु उववातेयव्वो णवरं प्रोगाकोमाओ चनहिं अंतोमुदुत्तेहिं अमहियानो सोचन
हणा जहा प्रोगाहणा संठाणे लेस्सासणकुमारमाहिउकोसकालाहिईएसु उववालो जहमेणं तिलि पलिओवमाइं
दवंभलोएसु एगा पम्हलेस्सा सेसाणं एगा सुक्कलेस्सा उकोसेपवि तिमि पनिोवमाई एस चेव अच्छी जहेव स
वेदेणो इत्थविदगा पुरिसवेदगा णोणपुंसगवेदगा। भातमगमए । जवादेसेणं दो नवग्गहणाई कामादसेणं जहमणं उअणुबंधा जहा विइपदे सेसं जहेव ईसाणगाणं कायतिमि पनिओवमाई पुन्चकोमीए अन्नहियाई उक्कोसेण वि
संवेहं च जाणेजा । सेवं भंते ! भंते ! ति ॥ तिमि पक्षियोवमाई पुच्चकोमीए अन्नहियाई ६ जश् देवे- (जच्चेव अप्पणो संगणे वत्तव्वयात्त ।) यैवात्मनः पृथिवीहिंतो नववज्जति किं भवणवासिदेवेहिंतो उववज्जांत वाण
कायिकस्य स्वस्थाने पृथिवीकायिकलकणे उत्पद्यमानस्य ब
क्तव्यता नणिता सवात्रापि वाच्या केवसं तत्र परिमाणद्वारे मंतरजोइसियवेमाणियदेवहितो नववज्जति ? गोयमा !ज
प्रतिसमयमसंख्येया चत्पद्यन्ते इत्युक्तमिह त्वेकादिरित्येतदेवाह वणवासिदेवेहिंतो वि नववज्जति जाव वैमाणियदेवेहितो नवरमित्यादि । तथा पृथिवीकायिकेभ्यः पृथिवीकायिकस्योत्पवि नववज्जति । जइ जवणवासिदेवेहितो नवबज्जति कि चमानस्य सम्बेधद्वारे प्रथमद्वितीयचतुर्थपञ्चमगमेषत्कर्षतोड अमरकुमारजवणवासिदेवेहिंतो नववज्जति जाय थणियकुव
संख्यातानि भवग्रहणान्युक्तानि शेषेषु स्वष्टौ नवग्रहणानि इड
पुनरष्टावेष नवस्वपीति । तथा (कालादेसेणं सभयो विप मारजवणवासिक? गोयमा! असरकुमार नवणजाव थणि
करेजात्ति) कामादेशेन सम्बेधं पृथिवीकायिकस्य सकिपञ्चे. यकुमारजनणवासि. असुरकुमारणं जंते! जे जविएपचिं
न्द्रियतिरवध स्थित्या कुर्यात् तथाहि-प्रथमे गमे (कासाएसेण दियतिरिक्खजोणिएमु उवव जित्तए सणं जते केवइयव ? जहणे दो अंतोमुत्साति ) पृथिवीसत्कं पञ्चेन्द्रियसत्कं
चेति उत्कर्षतोऽष्टाशीतिवर्षसहस्राणि पृथिवीसत्कानि चतस्रश्न गोयमा ! जहम्मेणं अंतोमुलुत्ताहिईएसु उक्कोसेणं पुश्वकोडि
पूर्वकोट्यः पञ्चन्जियतिर्यसत्का एवं शेषगमेष्वप्यूह्यः सम्बेध हिईएमु उववज्जेजा असुरकुमाराणं अफी वसु विग
शति (सव्वत्वअप्पणो नहीभाणियव्यत्ति) सर्वत्राकायिकादिमएसु जहा पुढवीकाइएसु उववजमाणस्स एवं जावईसाण- ज्यश्चतुरिन्द्रियान्तेच्या उतानां पञ्चेन्द्रियतियक्षुत्पादितानाम् । स देवस्स तहेव सही जवादेसेणं मम्वत्थ अट्ठ जवग्गह- (अप्पणोत्ति) अपकायादिसत्का लब्धिः परिमाणादिका नणितणाई उकोसेणं जहाणं दोसि विति संबेहं च जाणेज्जा। व्या सा च प्राक्तनसूत्रेन्योऽवगन्तव्या। अथानन्तरोक्तमेवार्य
स्फुटतरमाह "जहेव पुढविकाश्पसुनववज्जमाणाणमित्यादि" पागकुमाराणं ते! जे जविए एम चेष वनव्वया णवर
यथा पृथिवीकायिकेन्यः पन्नेन्धिपतिर्यक्षुत्पद्यमानानां जीवानां मिति संवेहं च जाणज्जा। एवं जाव थणियकुमारे जवाण
सब्धिरुक्ता तथैवाकायिकादियश्चतुरिन्द्रियाम्तज्य सत्पद्यमामंतरेहिंतो उववज्जति किं पिसायवागणमंतरे तद्देव जाव वाण- नानां सा वाध्यति भसनित्यः पञ्चेझियतिर्यगुत्पादाधिकारे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org