SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ पाबहुय (ग) सर्वस्तोका मानुष्यो मनुष्यत्रिय, संस्थेवकोटाकोटिप्रमाणत्वात् । तान्यो मनुष्या असंख्येयगुणाः, वह मनुष्याः संम् ते वेदस्याचियात्। ते च संमूनजा वान्तादिषु नगरनिईमनान्तेषु जायमाना असंख्येयाः प्रा. या प्रसंश्येयगुणाः मनुष्यादे श्रेण्यसंश्येय भागगतप्रदेशराशिप्रमाण सायन्ते नैरविकारस्य ङ्गुलमात्रक्षेत्र प्रदेश राशिसत्कद्वितीय वर्गमूलगुणितप्रथमवर्गमूलप्रमाणश्रेणिगताकाशम देशराशियमाणाः ततो भयस्यसंख्येगुःतेयस्तिर्यग्योनिका स्त्रियो ऽसंख्येयगुणा, प्रतरासंख्येयज्ञागवर्त्य संख्येयश्रेणिनभः प्रदेशराशिप्रमाणत्वात् । तान्योऽपि देवा असंयेाः प्रतरासंख्येपनामा पेपथेगि प्रदेशराशिमानात्। तेभ्योऽपि देयः संवेगुणाः द्वात्रिं गुणत्वात् । तात्योऽपि सिद्धा अनन्तगुणाः । तेभ्योऽपि तिर्यग्योनिका अनन्तगुणाः । श्रत्र युक्तिः प्रागेवोक्ता । प्रज्ञा०३ पद । अर्थतश्चैवं गाथा"नारी नर नेरश्या, तिरित्थि सुर देवि सिद्ध तिरिया य । घोष असंखगुणा च संखगुणाऽतगुण दोन ॥ २ ॥ भ० २५ ३०३ उ० । अथ (समासेन) प्रथमा प्रथमसमय विशेषणेन गतिष्वल्पबहुत्वम्अप्पाच एतेसि भेते पदमसमरा जान पड मसमयदेवा करे कयरेहिंतो ० जाव विसारिया वा है। गोयमा ! सम्वत्योवा पदमसमयमगुस्सा, पदमसमय रया प्रसंखेज्जगुणा, पढम समयदेवा असंखेज्जगुणा, पढमसमयतिरिक्जोणिया असंखे जगुणा । एतेसि णं भंते! अपटमसम रयाणं जाव अपढमसमयदेवाणं कयरे कयरेहिंतो • जाव विसेसाहियावा ? गोयमा एवं नवरं पडस मयतिरिक्जोणिया अांतगुणा । एतेसि णं ते! पदमस मयनेरयाणं पदमसमपणेरयाणं कमरे कपरेहितो० जाय ( ६३७ ) अभिधानराजेन्द्रः । साहिया या गोयमा ! सव्वत्योषा पदमममयणेरइया, अपढमसमयणेरड्या असंखेज्जगुणा, एवं चेव तिरिक्खजोणिया, नवरं पढमसमय तिरिक्खजोणिया अनंतगुणा | मणुदेवा अप्पा जहा रहया। एएसि णं भंते ! पढमसमयणेरइयाणं० जात्र अपढमसमयतिरिक्खजोणियाण य कवरे कपरेटिंनो जाब विसारिया वा १ । गोयमा सोचा पडसमयमा अपदमसमयमगुस्सा संखेज्जगुणा, पदमसम्यणेरड्या संखेज्जगुणा, पढमसमय'देवा असंखेज्जगुणा, पढमसमयतिरिक्खजोलिया असंखेज्जगुणा, अपमसमयणेरइया असंखेज्जगुणा, अपढमसमयदेवा संवेज्जगुणा अण्डमममयतिरिक्त्रोणिया अवगुणा प्रश्नसूत्रं सुगमम् | जगवानाह - ह - गौतम ! सर्वस्तोकाः प्रथमसमयमनुष्याः, श्रेण्यसंख्येय भागमात्रत्वात् । तेभ्यः प्रथमसमर्थनैरयिका असंख्या अतिप्रभूतानामेकस्मिन् समये पादसंभ वात् । तेज्यः प्रथमसमयदेवा असंख्येयगुणाः, व्यन्तरज्योतिष्काणामतिप्रभूततराणामेकस्मिन् समये उत्पादसंभवात् । तेभ्यः प्रथमसमयतिर्यखेोऽसंख्येयगुणाः इह ये नारकादिगतियादागत्य तिर्यक्प्रथमसमये वर्तन्ते ते प्रथमसमयतिर्यञ्चो, न शेषाः ततो यद्यपि प्रतिनिगोदम संख्येयभागः सदा विग्रहगति१६० , , Jain Education International ه अपाय ( ग ) ', प्रथम तथापि निगोदानामपि न ते प्रथमममपतिर्यञ्च यः संख्याय सातमेतेषामेव चतुर्णामप्रथम समयानां परस्परमहपबहुत्वमाड- "एस एमिस्यादि" प्रक्ष सुगमम भगवानाह गीतम! सर्वो का अप्रथम समयमनुष्याः श्रेण्यसंख्येयभागमात्रत्वात् । तेज्योऽनयिका असंयमः, अलमाक्षेत्र प्रदेशराशेः प्रथमवर्गमुळे द्विनयेन वर्गले गुण यावान् प्रदेशराशिः तावत्प्रमाणासु श्रेणिषु यावन्त श्राकाशप्रदेशास्ता वत्प्रमाणत्वात् । तेज्योऽप्रथमसमयदेवा असंख्येयगुणाः, व्यतरज्योतिष्काणामतिसमये निका अनन्तगुणाः, वनस्पतीनामनन्तत्वात् । साम्प्रतमेतेषामेव नैकादीनां प्रत्येकं प्रथमसमयाप्रथम समयगतमल्पबहुत्वमाह -" पसि णं ते! " इत्यादि प्रश्नसूत्रं सुगमम् | जगवानाह - गौतम ! सर्वस्तोकाः प्रथमसमयनैरयिकाः, एकस्मिन् समयेतानामपि लोकानामेवो | मसमपथिका भाविकाप्रायम्यतेपोप नियंग्योनिकमनुष्यदेवसूचिकस्यानि नवरं तिर्यग्योकि प्रधममयतिर्यग्योनिका अनन्तगुणा वक्तव्याः, वनस्पतिजीवानामनन्तत्वात् । साम्प्रतमेतेषामेव प्रथमसमयाप्रथमसमयानां समु दायेन परस्परमल्पबहुत्वमाह -"एसियामित्यादि " प्रश्नह - गौतम ! सर्वस्तोकाः प्रथमसमयसूत्रं सुगमम् । भगवानाह - मनुष्याः एकस्मिन् समये संख्यामानामपि बोत्पादाव | ज्योऽप्रथम समय मनुष्या असंख्येयगुणाः, चिरकालावस्थायितया प्रतिप्रानृत्येन लभ्यमानत्वात् । तेभ्यः प्रथ समयनैरधिका अतिप्रभूतराणामेक समये उत्पादनात् तेषः प्रथमसमपदेचा असंख्येयगुणाः , 1 ज्योतिष्याणामेकस्मिपि समये अधिका चित्पादात् । तेभ्यः प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः, नारकगतिश्यादप्युपादाभ्योऽप्रथमसमय यिका असंख्येयगुणा अलप्रदेशराशेः प्रथमत्रगं द्विषवर्गमूलेन गुणिने यावान् प्रदेशराशिस्तावप्रमा णासु श्रेणिषु यावन्त श्राकाशप्रदेशास्तावत्प्रमाणत्वात् । तेज्योप्रयमसमपदेयाः असंख्येयः प्रतराज काशप्रदेश शिमात्यान्तेयोऽयमसमयतिर्यग्योनिका अनन्तगुणाः, वनस्पतिजीवानामनन्तत्वात् । जी० ८ प्रतिः । अत्र (व्यासेन) चत्वार्यपबहुत्वानि, तद्यथा-सिद्धेणं जंते ! सिद्धेसि कालतो केव चिरं होत ? गोपमा ! सादिए अपज्जव मिए । ( जी० ) तत्र प्रथममिदम् - एएस पढसमयस्याएं पडमसमयतिश्विरजोशियाएं परमसमयमगुस्साएं पडमसमयदेवाय य० जाब विसेसाहिया ? । गोयमा ! सव्वत्योवा पढमसमयमणुमा. पदमसमयाअखेज्नगुणा, परमसमयदेव प्रा. संजगुणा, पदमममयतिरिक्स जोशिया अखेरनगुणा ॥ सर्वस्तोकाः प्रथमसमयमनुष्याः । तेभ्यः प्रथम समर्थनैरयिका असंख्येयगुणाः । तेभ्यः प्रथमसमयदेवा श्रसंख्येयगुणाः तेभ्यः प्रथमसमयतिर्यग्योनिका असंख्येयगुणाः, नारकादिशेषगतित्र For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy