SearchBrowseAboutContactDonate
Page Preview
Page 793
Loading...
Download File
Download File
Page Text
________________ (६२४) अप्पाबहय (ग) अनिधानराजेन्द्रः । अप्पाबहुय (ग) त्यात् । तेच्यो वायुकायिका विशेषाधिकाः, प्रनूततमासंख्येय पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा०४ । गोलोकःकाशप्रदेशप्रमाणत्वात् । तेयो बनस्पतिकायिका अनन्त यमा सव्वत्थोवा मुटुमचानकाझ्या अपज्जत्तगा, सुदुमवागुणाः, अनन्तलोकाकाशप्रदेशप्रमाणत्वात् । जी०। प्रति। उकाइया पन्जत्तगा संखेज्जगुणा । एएसि णं ते ! सम्प्रति पतेषामेवानिन्छियमहितानां दशानामरूपबहुत्वमाहएएस णं भंते ! पुदविकाइयाणं अउकाइयाणं तेन, मुहुमवणस्सइकाइयाणं पज्जत्तापज्जत्ताणं कयरे कयरे हिंतो अप्पा वा०४१। गोयमा ! सम्वत्थोवा मुहवाउ०,वणप्फति०,वेइंदियाणं तेइंदियाएं चरसिदियाणं पंचिं मवएस्सइकाइया अपजत्तगा, मुहमवणस्सकाइया पज्जदियाएं अपिदियाण य कयरे कयरेहितो अप्पा वा० जाच विसे साहिया? | गोयमा! सव्वयोवा पंचेंदिया, चउरिदिया तगा संखिजगुणा। एएसि भंते ! मुहमनिगोदाणं विसेसाहिया, तेइंदिया विसेसाहिया, बेदिया वि०,तेनकाइ पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा०४ । या असंखेज्जगुणा । पुढविकाइया वि०, आउकाझ्या वि०, गोयमा ! सव्वत्थोवा सुहुमनिगोदा अपज्जत्तगासुदुमनिवाउकाश्या वि०, अणिदिया अपंतगुणा, वणप्फतिकाइया गोदा पज्जत्तगा संखेज्जगुणा । एएसिणं भंते ! सुहुमाणं अणंतगुणा ।। सुहुमपुढविकाइयाणं मुहुमाउकाइयाणं सुहुमतेउकाझ्याणं सवस्तोकाः पश्शेन्द्रियाः, चतुरिन्डिया विशेषाधिकाः, श्रीन्छि सुकुमवानकाइयाणं मुहुमवणस्सइकाइयाणं सुहुमनिगोंदाण मा विशेषाधिकाः, द्वान्द्रिया विशेषाधिकाः, तेजस्कायिका य पज्जत्तापज्जत्ताणं कयरे कयरेहितो अप्पा वा० ४१ असंख्येयगुणाः, पृथिवीकायिकाः विशेषाधिकाः, अप्कायिका गोयमा सबत्योवा सुदुमतेनकाइया अपज्जत्तया, सुदुमपुरविशेषाधिकाः, वायुकायिका विशेषाधिकाः, अनिन्डिया अन- विकाश्या अपज्जत्तयाविसेसाहिया, सुमनाउकाश्या - म्तगुणाः, वनस्पतिकायिका अनन्तगुणाः । जी०१० प्रति०। पजत्तया विसेसाहिया, सुहुमवाउकाइया अपजत्तया बिसेमधुनाऽमीषामेव सूक्ष्मादीनां प्रत्येक पर्याप्तगता- साहिया, मुहुमते उकाश्या पज्ज० संखेज्जगुणा, सुदुमपुढविन्यल्पबहुत्वान्याह काइया पज्जनया विसेसाहिया, मुटुमआउकाश्या पज्जत्तगा एएसिणं ते ! मुहमाणं पज्जत्ताऽपज्जत्ताणं कयरे कयरे. विसेसाहिया, मुहुमवाउकाइया पज्जत्तगा विसेसाहिया, महुमहिंतो अप्पा बा४.१। गोयमा! सव्वत्थोवा मुहुमा अपज्ज- निगोदा अपज्जत्तगा' असंखेज्जगुणा,मुहुमनिगोदा पज्जत्ततगा, मुहुमा पज्जत्तगा मखेज गुणा । एएसि णं भंते ! गा संखेजगुणा,सुहुमवणस्सइकाइया अपज्जत्तगा अर्थातगुणा, सुदुमपुदविकाइयाणं पज्जत्ताऽपजत्ताणं कयरे कयरेहितो सुहुमा अपज्जतगा विसेसाडिया, मुहुमा वणस्सइकाइया अप्पा वा०४१ गोयमा ! सव्वत्थोवा मुटुमपदविकाइया पज्जत्तगा संखेज्जगुणा, सुहुमा पज्जत्तगा विसेसाहिया ॥ अपजत्तया, सुहुमपुढविकाश्या पजत्तगा संखेज्जगुणा । बादरेषु पर्याप्तेच्योऽपर्याप्ता असंख्येयगुणाः, एकैकपर्या सर्वस्तोकाः सूक्ष्मास्तेजस्कायिका अपर्याप्ताः; कारणं प्रागेवो. तनिधया असंख्येयानामपर्याप्तानामुत्पादात । तथा चोक्तं प्राक् क्तम। तेभ्यः सूक्ष्माः पृथिवीकायिका अपर्याप्ता विशेषाधिकाः। प्रथमे प्रज्ञापनाण्ये पदे-" पजत्तगनिस्साए अपज्जत्तगा तेच्यः सूक्ष्माप्कायिका अपर्याप्ता विशेषाधिकाः। तेज्यः सूक्ष्मघावकमंति, जत्थ एगो तत्थ नियमा असंखेज्ज" इति । सूक्ष्मेषु युकायिका अपर्याप्ता विशेषाधिकाः। अत्रापि कारणं प्रागेवोक्तम् । पुनर्नाय क्रमः । पर्याप्ताश्चापर्याप्तापक्रया चिरकालावस्थायिन तेभ्यः सूक्ष्मतेजस्कायिकाः पर्याप्ताः संख्येयगुणाः । अपर्याप्लेजति । सदैवते बहवो लभ्यन्ते। तत उक्तम्-सर्वस्तोकाः सूक्ष्मा भ्यो हि पर्याप्ताः संख्येयगुणाः । इत्यनन्तरं भावितम् । तत्र अपर्याप्ताः, तेज्यः सूदमाः पर्याप्तकाः संख्येयगुणाः, एवं पृ- सर्वस्तोकाः सूक्ष्मतेजस्कायिका अपर्याप्ता सक्ताः । इतरे च म. थिवीकायिकादिष्वपि प्रत्येकं भावनीयम् । गतं चतुर्थमल्पब- धमपर्याप्ताः पृथिवी कायिकादयो विशेषाधिकाः विशेषाधिकत्वं च हुत्वम् । मनागधिकत्वम् , न द्विगुणत्वं न त्रिगुणत्वं वा । ततः सूक्ष्मतेइदानीं सर्वेषां समुदितानां पर्याप्तापर्याप्तगतं पञ्चममस्पबहु जस्कायिकेन्योऽपर्याप्तज्यः पर्याप्ताःसकातेजस्कायिकाः संख्येयः गुणाः सन्तः सूकमवायुकायिकाः पर्याप्तन्योऽपि असंख्यगुणा भवन्ति। तेच्या सूक्ष्मपृथिवीकायिकाः पर्याप्ता विशेषाधिकाः। एएसिणं भंते !मुदुमाउकाइयाणं पज्जत्तापज्जत्ताणं तेत्त्यः सदमाप्कायिकाःपर्याप्ताः विशेषाधिकाः। तेज्योऽपि सूकयरे कयरेहिंतो अप्पा वा०४ ? गोयमा सव्वत्थोवा सु- क्ष्मवायुकायिकाः पर्याप्ता विशेषाधिकाः। तेभ्यः सूदमनिगादा हुगाउकाइया अपज्जत्तया, सुजुमानकाश्या पज्जत्तगा अपर्याप्ता असंख्येयगुणाः, तेषामतिप्राचुर्यात् । तेत्यः सूत्मनिसंखेज्जगुणा । एएमिणं भंते! मुहुमतेउकाइयाणं पज्जत्ता गोदाःपर्याप्ताः संख्येयगुणाः, सूक्ष्मध्वपतिभ्यः पर्याप्तानामांघपजत्ताणं कयरे कयरेहिंतो अप्पा वा०४ । गोयमा सव्व तः संख्येयगुणत्वात् । तेभ्यः सूक्ष्मवनस्पतिकायिका अपा. ता अनन्तगुणाः, प्रतिनिगोदमनन्तानां तेषां भावात् । तेत्यः त्योवा मुहुमतेनकाइया भपज्जत्तगा, मुहुमते उकाश्या प सामान्यतः सूक्मा अपर्याप्तकाः विशेषाधिकाः, सूक्ष्म पृथिवीज्जत्नगा मंखिज्जगुणा। एएपिएं ते ! मुहमवाटकाइयाणं कायिकादीनामपि तत्र प्रकपात् । तेत्यः सहमवनस्पतिकायि त्वमाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy