SearchBrowseAboutContactDonate
Page Preview
Page 776
Loading...
Download File
Download File
Page Text
________________ अपुणबंधय अनिधानराजेन्डः। अपुगाबंधय सोऽपुनर्बन्धक उच्यते । “पावं ण तिव्वजावा कुण" इति ननूपचरितं वस्त्वेव न भवति, तत् कथमुपचारतः शेषस्य पूवचनात् । ध० ३ अधि। सेवा स्यात् ? इत्याशङ्कयाहएतस्यकणं यथा कृतश्चास्या नपन्यासः, शेषापेक्षोऽपि कार्यतः। पावं ण तिब्वभावा, कुण ण बहुमन्नई भवं घोरं । नासन्नोऽप्यस्य बाहुल्या-दन्यथैतत्पदर्शकः ॥१७॥ उचिअहिरं च सेवइ, सव्वत्य वि अपुणबंधो त्ति ॥ । कृतश्च कृतः पुनरिद अस्याः पूर्वसेवायाः उपन्यासः प्रशापपापमशुबै कर्म, तत्कारणत्वाकिंसाऽऽद्यपि पापम् । तद् नारूपः शेषापेक्षोऽपि अपुनबंधकनावासनजीवानाश्रित्य, नैव तीवनावाद् गाढसंक्लिएपरिणामात्करोति । अत्यन्तोत्कट- कार्यतो भाविनी जावरूपां पूर्वसेवामपेक्ष्य नहलोदकं पादमिथ्यात्वादिकयोपशमेन लब्धाऽऽत्मनर्मल्यविशेषत्वात्तीवेति वि. रोग इत्यादिष्टान्तात् । यतः, न नैवाऽऽसन्नोऽपि समीपवर्त्यपि, शेषणादापन्नम्-अतीवभावात्करोत्यपि,तथाविधकर्मदोषात्। त. जीवोऽस्यापुनर्बन्धकाभावस्य, किं पुनरयमेवेत्यपिशब्दार्थः। बाथा न बहु मन्यते न बहुमानविषयीकरोति, जवं संसार, घोरं इल्यात्प्रायेणान्यथाऽपुनबंधाचारविलकणो वर्तत इत्येतस्यारौद्र, घोरत्वावगमात् । तथा-उचितस्थितिमनुरूपप्रतिपत्ति, च थस्य प्रदर्शको व्यापकः । न हि मृत्पिण्डादिकारणं कार्याद् शनःसमुचये।सेवते भजते।कर्मनाघवात्सर्वत्रापि, भास्तामेक- घटादेर्बाहुल्येन वैलक्षण्यमनुभवद् दृश्यते, किन्तु कथञ्चित्तुप्रदेशकालावस्थापेक्षया समस्तेष्वपि देवातिथिमातापितृप्रभृ- ल्यरूपतामिति । तिषु मार्गानुसारितानिमुखत्वेन मयूर शिशुदृष्टान्तादपुनर्बन्धकः, श्दमेवाधिकृत्याहउक्तनिर्वचनो जीव इत्येवंविधक्रियालिको भवतीत्यलं प्रस- शुश्वबोके यथा रत्नं, जात्यं काञ्चनमेव वा। बेन । ध०१ अधि० । द्वा। गुणैः संयुज्यते चित्र-स्तदात्माऽपि दृश्यताम् ।।१७१|| प्रकारान्तरेण शुभयच्छुद्धिमनुभवत् क्षारमृत्पुटपाकादिसंयोगेन, लोके व्यजवाजिनन्दिदोषाणां, प्रतिपक्षगुणैर्युतः । पहाराहजनमध्ये यथा रत्नं पद्मरागादि, जात्यमकृत्रिमं, का. वर्षमानगुणपायो, अपुनर्बन्धको मतः ।।१७।। अनमेव वा चामीकर वा, गुणैः कान्त्वादिनिः, संयुज्यते सं क्लिष्यति, चित्रनानाविधैस्तदुचितैः, तद्वद् रत्नकाञ्चनवत, प्रा. भवाभिनन्दिदोषाणां चुडो लोभरतिर्दीनो मत्सरी' इत्यादिना स्माऽपि जीवः शुद्धयेत,किं पुना रत्नकाशने ?,इत्यपिशब्दार्थः । प्रागेवोक्तानां, प्रतिपक्षगुणैरक्षुद्रतानिर्लोभतादिभियुतो, वर्द्धमा दृश्यताम्-ऊहापोहचक्षुषाऽवलोक्यतामिति । नगुणप्रायो वर्द्धमानाः शुक्लपक्षकपापतिमयमलमिव प्रतिकत्र अत्रैव मतान्तरमाहमुल्लसन्तो गुणा औदार्यदाक्षिण्यादयः, प्रायो बाहुल्येन यस्य स तथा । अपुनर्बन्धको धर्माधिकारी मतोऽनिप्रेतः। तत्मकृत्यैव शेषस्य, केचिदेनां प्रचक्षते । आलोचनाद्यनावेन, तथाऽनाजोगसङ्गताम् ।।१८२॥ अस्यैषा मुख्यरूपा स्यात् , पूर्वसेवा यथोदिता । कस्याणाशययोगेन, शेषस्याप्युपचारतः ॥१७६ ॥ सा पत्यमाणविशेषणानुरूपा या प्रकृतिः स्वभावस्तया शेषस्य सकृदन्धकादे, केचित् शास्त्रकारा एनां पूर्वसेवा, प्रचक्षते व्याप्रस्यापुनर्बन्धकस्यैषा प्रागुक्तमुख्यरूपा निरुपचरिता, स्याग- कुर्वते, न पुनः सर्वे । कोहशीम् ,श्त्याह-श्राखोचनाद्यभायेन वेत् । पूर्वसेवा देवादिपूजारूपा, यथोदिता यत्प्रकारा निरूपिता आलोचनस्योहस्य, आदिशब्दादपोहस्य, निर्णयस्य, मार्गविषयप्राक् । कल्याणाशययोगेन-मनाग मुक्त्यनुकूमशुजभावसंबन्धेन, | स्याभावेन, तथाऽनाभोगसंगतां, तथा तत्प्रकारः, कश्चिदपि शेषम्यापुनर्बन्धकापेक्वया विसकणस्य सकृदन्धकादे, उपचारत भवस्वरूपाऽनिर्णायको योऽनाजोग उपयोगाभावस्तत्संगतां औपचारिकी पूर्वसेवा स्यात्, अद्यापि तथाविधभववैराग्या- पूर्वकारणभावेमोपचरितत्वमुक्तमत्र चानाभोगद्वारेणेति ॥ भावात्तस्य ॥१७॥ एतदेव समर्थयमान आहह केचिन्मार्गपतितमार्गाभिमुखावपि शेषशब्देनाहुः । तत्र न युज्यते, भपुनर्बन्धकावस्थाविशेषरूपत्वात्सयोरपुनर्बन्धकम युज्यते चैतदप्येवं, ती मनविष न यत् । हणेनैव गतत्वात् । यतो ललितविस्तरायां मार्गलकणामत्थमु- सदावेगो भवासङ्ग-स्तस्योच्चविनिवर्तते ।। १८३ ॥ क्तम्-इह मार्गधेतसोऽवक्रगमनं, तुजङ्गमनलिकाऽऽयामतुल्यो युज्यते च घटत एवैतदप्यनन्तरोक्तं वस्तु, किं पुनः परम्परोक्तविशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही कयोपशमविशेष म, इत्यपिशब्दार्थ एवं यथा केचित्प्रचक्षते। अत्र हेतु:-तीनेऽत्य.इति । तत्र प्रविष्ट मार्गपतितः मार्गप्रवेशयोग्यभावापन्नो मार्गा- न्तमुत्कटे, मलविषे कर्मबन्धयोग्यताबकणे, न नैव, यद्यस्मात, भिमुखः, एवं च नैतावपुनर्बन्धकावस्थायाः परपरतरावस्था- तदावगो माविषावेगः । किंरूपः,त्याह-नवासनः संसारभाजी वक्तुमुचिती, जगवदाझावगमयोग्यतपा पञ्चसूत्रकवृत्ताव. प्रतिबन्धः, तस्य शेषजीवस्य, उचैरत्यन्तं,विनिवर्तते, मनागपि नयोरुतत्वात् । यथोक्तं तत्र-श्यं च भागवती सदाका सर्वैवा. हि तनिवृत्तौ तस्यापुनर्बन्धकत्वमेव स्यात् इत्यौपचारिक्येव ऽपुनर्बन्धकादिगम्या । भपुनर्बन्धकादयो ये सवा उत्कृष्टां क- शेषस्य पूर्वस्यैवेति स्थितम् ॥ मंस्थिति तथाऽपुनर्बन्धकत्वेन वपयन्ति ते खल्वपुनर्बन्धकाः । अथ यां प्रकृतिमाश्रित्य पूर्वसेवा स्यात्तां, तद्विपर्ययं चाऽऽह आदिशब्दान्मार्गापतितमार्गानिमुखादयः परिगृह्यन्ते, रदप्रति- संक्लेशायोगतो नूयः, कल्याणाङ्गतया च यत् । . झालोचनादिगम्यलिकाः । पतम्येयं न संसारान्निनन्दिगम्येति । संसाराऽभिनन्दिनश्चापुनर्बन्धकप्रागवस्थानाजो जीवा इति। ताविकी प्रकातईया, तदन्या तूपचारतः ॥ १८ ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy