SearchBrowseAboutContactDonate
Page Preview
Page 700
Loading...
Download File
Download File
Page Text
________________ अदत्तादाण 1 रति] जलजन्तुविशेषा ते च प्राहतिमिमाराश्च ते । इन्द्रः। तेषां समाहताश्च परस्परेणोपहताः [ समुकायमाणयति ] समुद्धावन्तश्च प्रहाराय समुत्तिष्ठन्तो ये पूराः संघाः घोरा री. कास्ते च प्रचुरा यत्र स तथा तम् । कातरनर हृदय कम्पनमिति प्रतीतम । घोरं रौद्रं यथा भवतीत्येवमारसनं शब्दायमानं महाम यादोम्येकार्थानि [अणोरपारं ति) अनकपारमिष महत्वादनांकपारम. ग्राकाशमय निरालम्बमनहित पतद्भः किञ्चिदालम्बनमवाप्यत इति भावः । श्रौत्पातिक पवनेनोत्पातजनितवायुना [धणिय ति] अत्यर्थे, येन[गोलिय ति ] नोदिताः प्रेरिता उपर्युपरि निरन्तरं तरङ्गाः कोलास्ते, दस इव अतिमोऽतिक्रान्तः शेषयेगं यो वेगस्तेन तृतीयकचचनदर्शना त् । चक्षुःपथे दृष्टे मार्गे [मोच्छुरंतं कत्थइ प्ति ] कचिदेशे गम्भीरं विपुल गर्जितं मेघस्येव ध्वनिर्गुञ्जितं च, गुज्जालक्षणातोयं च निघता गगने व्यन्तरकृतो महाध्वनिः, गुरुकनि पतितं विदादिगुरु द्रम्यनिपातजनितध्वनियंत्र तथा सुदीर्घनिद्वादी महस्वप्रतिरको [ दूरसुवंत ति ] पूरे भूयमासो गम्भीरो धुगधुनित्येवंरूपथ शब्दो यत्र स तथा कर्म धारयः । ततस्तम् । पथि मार्गे [ रुभंत ति ] रुन्धानाः संचरिष्णून मार्ग स्वलयन्तो ये बक्षराक्षसकृष्णाण्डपिशाचल्य न्तरविशेषाः तेषां यत्प्रगर्जितं, उपसर्गसहस्राणि च । पाठान्तरेण - [ रुसियत्तज्जायउवसग्गसहस्स सि ] तत्र यक्षादयश्च रूपिताः, तातोपसर्वाः सलोपः स तथा तम बहूनि व औत्पातिकानि उत्पातान् भूतः प्राप्तो यः स तथा । वाचनान्तरे - उपद्रवेणाभिभूतो यः स उपरूवाभिभूतः । ततः प्रतिपथेत्यादिना कर्मधारयः । अतस्तम् । तथा विरचितो बलिना उपहारेख होमेनामिकारिकया धूमेन उपचारो देवतापूजा - स्ते तथा । दक्षं वितीर्णे रुधिरं यत्र तत्तथा, तच्च तदर्थनाकरणं च देवतापूजनं च तत्र प्रयता ये ते तथा । योगेषु प्रवहखोचितव्यापारेषु प्रयता ये ते तथा । ततो विरचितेत्यादीना कर्मधारयः । अतः सांपात्रिके रिति गम्यते । चरितः सेवि तो यः स तथा तम् । पर्यन्त युगस्य सकलयुगान्तमयुगस्य यो ऽन्तकालः क्षयकाल स्तेन कल्पा कल्पनीया उपमा रौद्रत्वायस्य स तथा दुरन्तं दुरवखानं महानदीनां गङ्गादी नां चेतरासां पतिः प्रभुर्यः स तथा । महाभीमो दृश्यते यः स तथा । कर्मधारयः। अतस्तम् । दुःखेनानुवर्यते सेव्यते यः स तथा तम् । विषमप्रवेशं दुष्प्रवेशं, दुःखोत्तारमिति च प्रतीतम् । दुःखेनाश्रीयत इति दुराश्रयस्तं लवणसलिल पूर्णमिति व्यक्तम् । असिताः कृष्णाः सिताः सितपटाः समुतिषु तान्यसिता ते वीरप्रयेषु कृष्णा एव सितपटाः कियन्ते दूरादनुपलतोरित्यथितेत्युक्तम | [ हत्थतरेकेहि ति] सांयात्रिकयानपात्रेभ्यः सकाशाद्दक्षतरैर्वेगवद्भिरित्यर्थः । वाहनैः प्रवहणैरतिपत्य पूर्वोक्तविशेषकं सागरं प्रविश्य समुद्रमध्ये प्रति गत्वा जनस्य सांगात्रिलोकस्य पोतान् पानपात्राणि परद्रव्यहरले ये निरतुकम्पा निःशुकास्ते तथा । वाचनान्तरे- परद्रव्यहरा नरा निरचुकम्पा [निरवेष शि] परलोकं प्रति निरनिर बेताः ग्रामो जनपदाश्रितः सन्निवेशविशेषः श्राकरो या त्पत्तिस्थानम, नकरः श्रकरदायिलोकः, खेटं धूलीप्राकारः, कर्व कुनगरं मण्डवं सर्वतो नासधिवेशान्तरे द्रोणपथं जलस्थलपथोपेतं पतनं जलपथकं स्थलपचयुक्तं चान्नभूमि " :1 Jain Education International ( ५३१ ) अभिधानराजेन्ः | " प्रदत्तादाण रित्यन्ये आश्रमस्तापसविनिवास, निगम जननिवासः, जनपदो देशः। इति द्वन्द्वः । अतस्तांश्च धनसमृद्धान् प्रन्ति । तथा स्थिरहृदयाः तत्रार्थे निश्चलचित्तानिलज्जाश्च ये ते तथा । वन्दिग्रहगोग्रहाँका गृह्णन्ति कुर्वन्तीत्यर्थः । तथा-दारुणमतयः निष्कृपा निर्मान्ति, विन्दन्ति सन्धिमिति सम्मान स्वस्थानन्यस्तानि हरन्ति धनधान्यद्रव्यजातानि धनधान्यरूप्यप्रकाशन् । केषाम इत्याह-जनपदानां लोकगृहाणां निर्घृणम तयः परस्य इन्याद्यैरवित्ता, तथा तथैव पूर्वकप्रकारेण के चिदसादानमवतीर्णे रूव्यं गवेषयन्तः कालाकालयोः सञ्चररास्योचितानुचितकयोः समन्तः, (विग चि) चिनप्रतीता प्रज्वलितानि यहिदीमानि सरसानि इन्ध नादियानिकृत्याकृशानि तथा विषप्रयोजनानि कवराणि मृतशरीराणि यत्र तथा तत्र श्मशाने | क्लिश्यमाना अटवी वासमुपयन्तीति संबन्धः । पुनः । किं जूते, दिनानानिसमा तानिति खदानीतानि काभिस्तास्तथा, तानिय माकिनीभिः शाकिनीनि सञ्चरन्तीभिः भयङ्करं यत्र तं रुधिरलिप्तवदनाकृतखादितपीतमाकिनी भ्रमद्भयङ्करम्। कचिदकत इत्येतस्य स्थाने " अदरंत" इति पठ्यते । तत्र चाभिर्निर्मयभिरिति व्यापम (जंबुपा खियंति) खिक्खीतिशब्दायमानः शृगालः, ततः कर्मधारयः॥ अतस्तत्र । तथा घूककृत घोरशब्दे कौशिक विहित रौद्रवाने, बेतासेभ्यः विकृतपिशाज्य उत्थितं समुपजातं विशब्दान्त रामि कहति स ) कहकहायमानं तिनी हणगं ति ) भयानकम् । अत एव निरनिरामं वा रमणीयं यत्र तथा । तथा तत्र, अतिबोनरसदुरभिगन्धे इति व्यक्तम् । पाठान्तरेण प्रतिदुरभिगन्धबी भत्तदर्शनी ये इति । कस्मिन्नेवंभूते !, ३त्याह श्मशाने पितृवने, तथा बने कामने यानि शून्यगृहाणि प्रतीतानिशामयगृहाणि, अन्तरे प्रामादीनामरुपये, आपणा हट्टाः, गिरिकन्दराश्च गिरिगुहाः। इति इन्द्रः। ताश्च ताः विषमश्यापदकर्मधारयः, अतस्ता का विधा त्याह- वसतिषु वा स्थानेषु वा क्लिश्यन्तः, शीतानपशोभितश रीरा इति व्यक्तम् । तथा दग्धच्छवयः शीतादिभिरुपहतत्वचः, तथा निरयतिर्यग्जव एव यत्सङ्कटं गहनं तत्र यानि दुःखानि निरन्तरदुःखानि तेषां यः सम्नारो बाहुल्यं तेन वेद्यन्ते अनुभूयन्ते यानि तानि तथा। तानि पापकर्माणि संचिन्वन्तो बभ्रन्तः 5 1 पुराणां मोदकादीनामनमाना च मद्यजन्नादीनां भोजनं प्राशनं येषां ते तथा । अत एव पिपासिता जाततृयः, (भुंझिय ति) बुछुविताः कान्ता म्लानीनूताः, मांसं प्रतीतम् ( कुणिमं मि ) कुणपः शवः, कन्दमूलानि प्रतीतानि यत्किञ्चिश्च यथावाप्तवस्तु । इति द्वन्द्वः एतैः कृतो वि हित आहारो नोजनं यैस्ते तथा । उद्विग्ना उद्वेगवन्त उत्ताउ त्सुकाः, अशरणाः अत्राणाः । किम् ?, इत्याह-अवीवासमरण्यवसनमुपयन्ति । किं जूतम?, व्यालशतशङ्कनीयं भुजगादिभिर्भयङ्करमित्यर्थः । तथा अयशस्कराः तस्करा भयङ्कराः, एतानि पदानि व्यक्तानि । कस्य हरामश्चोरयामः इति इदं विवचितम्। अथास्मिन्नहनि इव्यं रिक्थम् इति एवंरूपं, समामन्त्रणं कुर्वन्ति, गुहां रहस्यम्, तथा बहुकस्य जनस्य, कार्य करणेषु प्रयोजनविधानेषु, विकरा अन्तरायकारकाः, मत्तप्रमत्तप्रसुप्तविश्वस्तान बि अवसरे प्रतीक्षा येते तथा पार For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy