SearchBrowseAboutContactDonate
Page Preview
Page 644
Loading...
Download File
Download File
Page Text
________________ (४७५) भएणउत्थिय अभिधानराजेन्द्रः। अण्ण नत्थिय स्स एतेसिं चाह वि मासादी चगुरु मतं, अहवा मासलहुं सलाहत्थयं वा सिक्खावेश,सिक्खावंतं वा साइज्ज ।।.. बेव तवकालविसेसियं । अहवा अविससियं चेव मासाहुं। चोद (जे भिक्खू अन्नउत्थियं वा इत्यादि) सिप्पं तुम्गादि, सिग-माह-किं णिमित्तमिह सुत्ते पुरिसविभागेण पच्चिसं दिसं। लोगो वएणणा, अट्ठापदं जूतं , कक्कडगहेउ चुगाहा कहो, भाचार्य आह-सर्वसूत्रप्रदर्शनार्थम् । एवं सुत्ते २ पत्थाण सट्ठाण सलाहा कव्वकरुणप्पोगो। एस सुत्तत्यो । श्मा णिज्जुतीपजितं दट्टवं । इमा संजमविराहणा सिप्पसिलोगादीहिं, सेसकलाओ विसूश्या होति । संजतगतीऍ गमणं, ठाणणिसीयण उ अट्टणं वा वि। वीसमणादि पमिस्सुय-उच्चारादी अवीसत्था ।। ३० ।। गिहिअतित्थियं वा, सिक्खावते तमाणादी ॥ २०॥ सेसा उ गणियलक्खणसणरुयादिसुचिया ण गिही अण्णमासादीया गुरुगा, जिकावू व समानिसेगमायरिए । तित्थी वा सिक्खावेयब्वा । जो सिक्खावेति, तस्स आणादिया मासो विसेसिश्रो वा, चउएहवी चउसु सुत्तेमु ॥३१०॥ य दोसा, चउरहुं च से पच्चित्तं ॥ २० ॥ जदा संजो सिग्घगतीए वा वच्चति, तदा गिहत्थो वि सिप्पसिलोगे अट्ठा-वए य कक्कमगबुग्गहसलाहा । तितो अधिकरणं भवति , तएहा छुहाए व परिताविज्जति, तमिप्पमं बीसमंतो य सश्चित्तपुढविकाए उद्धहाणं निसी तुंनाग वम जूतो, हेतू कलहुत्तरा कन्यो ।। १ ।। यणे तु अट्टणं वा करेति, भत्तपाणादियाण उच्चारपासवणेसु पुवरण सुपसिका गाहा,पच्चरण जहासंखं तत्थ नदाहरणं । यसागारिओ भिकाउं अवीसत्थो साहुणिस्साए वागच्छंति। सिप्पं जं आयरिओवदेसेण सिक्खिज्जति, जहा तुष्मागं तुम्मातो फलादि खापज्जा, अहिकरणं साहू वातस्स पूरश्रो विति। दि, सिलोगो गुणवयहिं वाणा, महापदं चरंगेहिं जूतं, यपदेण गेरहेज्जा । परितावणाणिप्पमं पादपमज्जणादि वा अहवा श्मं अापदंण करेज्जा, तत्थ वि सहाणं अह करेति, उडाहो। अम्हेण विजाणामो, पुट्ठो अट्ठापयं इम वेति । भाष्यकारेणैवायमर्थ उच्यते मुणगाविसालकूरं, णेच्छति पम्पनातम्मि । २२ । अत्थंमिलमेगतरे, ठाणादी खफनवहि उड्डाहो । पुच्छितो अपुच्चितो वा भवति-अम्हे णिमित्तं ण सुटुजाणामो, धरणणिसग्गे वा तो जयस्स दोसा पमज्जणए ॥३११॥ पत्तियं पुण जाणामो, परंपरभावकाले दधि कूरं सुणगादिनावो साहुणिस्सए वा साहू अथंडिले ठाएज्ज, बद्धोवहिणाभारं ण नवति , अणिचो वा भणितो विणासी घटवत् कृतविप्रदुंदुउत्ति उडाहं करेति, धरणणिसग्गे वा वायकाइयसप्माण णासादयश्च दोषा भवन्ति । अहवा कर्कटहेतुसवनविक्यप्रतिउभयहा दोसो पमजतस्स उडाहो, अपमज्जणे य विराहणा पत्तिः । अत्राह-यथा दोषो मूर्तिमदमूर्तसदुःखभेदतो ज्ञानकाजम्हा ण गच्छे ॥३११॥ लभेदाच कारकनृतविशेषाच विरुदं सर्वनावैक्यम् । अथ नैवं, वितियपदं अघाणे, मूढमयाणंत दुट्ठणढे वा । ततः प्रतिक्षाहानिः। वुग्गहो रायादीणं अमुककाले कलहो भविनवहीसरीरतेणग-सावयजयदुल्लभप्पवेसे य ॥३१२।। स्सति । रमो वा जुहंसगममादिएण कसहे जयमादिसति । दो एहं वा कलह ताणं उकस्स उत्तरं कहेति',सलाह त्ति, कथाप्रद्धाणे सथिएहिं समं वञ्चति पंथाउ वा मूढोदिसातो वा सम्भावं कहेति । कव्वहिं वा वारितो कथं करेति?,सलाहकहत्येमुढो, साहू जाव पंथे उत्सरेति पंथमयाणंतो वा जाणा गिहिं णं ति,सब्वकालो तो सूचितातोभवंति, ताणि अध्यतिथिमादीणि समं गच्छेज्ज, रायदुढे वा रायपुरिसहि समं गच्छे, बोधिगा सिक्खाति, चउलह, प्राणादी य संजमे दोसा । प्राधिकरवं दिभया णको वा तेहिं समाणं णिहोसो हवेज्ज, तेणगभए वा नस्सग्गावदेसे य श्मं वितियपदगच्छे, सावयभए वा अम्मम्मि वा पगरदेसरज्जे दुल्लभपवसे असिवे ओमायरिए, रायदुढे नए व गेलएणे। तहिं समं पविसेज्ज । अमहा ण लम्भति । तत्थ पुण णगरादिसु विहरंतो तत्थ अत्यंतो णितितो भवति, तेहिं समाणं श्रद्धाण रोहए वा, सिक्खावणया न जयणाए ॥ २३॥ गच्छंतो इमा जयणा रायादिमाम वा इसरं सिक्खावेतो असिवगडितो तप्पभावा णिन्नएँ पिडउ गमणं, वीसमणादी पदा तु अस्मत्थ । ओढागादि लन्नति, ओमे वा पुग्वति सोचारायदुट्टे ताणं करेति । सावयसरीरतेणग-जएगुतिहाण जयणा तु ।। ३१३ ॥ वोहिगादिनये ताणं करेति। गिलाणस्स वा उसहातिपहिं उव ग्गहं करिस्सति । अहाण रोहगेसु वा नवग्गहकारी विस्सति। णिज्जए पिठो गच्छति, पिटुतो ठिता सम्वपमज्जणादि सा. एवमादिकारणे अवेक्खिऊण श्माप जयणाए सिक्खावेति । २३॥ मायारि पञ्जति, वीसमण त्ति पदा जदि असंजतो थांडो करेति,तो संजया एणयमिले गयंति, तेण सावयभयं जा पिठ संविग्गमसंविग्गो, धावियं तु साहेज्ज पढमतोगीयं । तो,तो मऊतो पुरतो वा गच्छति,मज्के तए पुरतो पिठो वा ग- विवरीयमगीए पुण, अणभिग्गहमाइ तेण परं ।। २४ ॥ मंति ॥३१३।। नि० चू०२ उ०। पणगपरहाणीए जाहे चउनहुँ पत्ता तेसु जतिचं ते से विप्र(३१) [शिका ] अन्ययूयिकं वा गृहस्थ वा शिल्पादि संतरतो ताहे सविम्गो धाविनं गीयत्थं सिक्खावेति, पच्चा शिक्कयति असंविग्गो धावितं गायत्थं; अगीएम विवरीयं कज्जति,ततो अजे निकावू अमउत्थियं वा गारस्थियं वा सिप्पं वा सि. संविम्गो धावितं अगीत,ततो संविम् अगीयं,अन्यविपरीतक रणाद हेतुमद्भावनां करिष्यति। संविग्ग अगीतार्थः । पच्छा गलोग वा अहापदं वा कक्करयं वा वुगाई वा सलाहं वा । हियाणुस्वयं, ततो पच्छा सणसावगे, ततो पच्चा अहानदय, Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy