SearchBrowseAboutContactDonate
Page Preview
Page 555
Loading...
Download File
Download File
Page Text
________________ ( ३०६ ) अभिधानराजेन्द्रः । अणुपायण् अणुपा (वा) य - अनुपालन - न० । अनु-पत- खिच् - ल्युट् । अवतारणे, ध० २ अधि० । अणुपात - अनुपालयत्- त्रि । अनुभवति, " साया सोक्खमपालते " शातं सुखमनुपालयता ऽनुभवता । सुखासकमनसेत्यर्थः । पा० । प्रतिपालयति, आचा०१ ४०५०२३०| प्रणुपा (वा लग - अनुपालन - न० | शिष्यगणरक्षणे, तचाकुर्वतो दोषः । ध०३ श्रधि० । श्रननुपालने तु शासनप्रत्यनीकत्वादिदोषा एव । यतः पञ्चषस्तुप्रकरणे -" इत्थं पमायखलिया, पु. वग्भासेल कस्स व ण होति । जो तेरा देह सम्मं, गुरुचणं तस्स सफलं ति ॥१॥ को णाम सारहीणं, सहोज जो भहवाइणो दमए। हुडे वि जे आसे, दमेह तं श्रसि विति ||२|| जो आयरेल पढमं पुब्वा वेऊण नानुपाले । सेहे सुलविहीर, सो एक्सपच्चणीश्रोति ॥३॥ श्रवि को वि अपरमत्था, विरुमिह परभवे असेवं वा । जं पाविति श्रत्थं, सो खलु तप्प. वो सब्यो ति ॥४॥ घ० ३ अधि० । छुपा (वा) लाकप्प - अनुपालनाकल्प - पुं० । आचाय्यें कथञ्चिद् विषले गरपुर चराविधौ, पं० भा० ॥ स चैवम् "अहुणा अणुपालाकप्पं । संखेवमुडिं, वोच्छामि ग्रहं समासेणं ॥ मोहतिमिच्छाऍ गते, पट्टे खेत्तादि ग्रह व कालगते । आयरिए तम्मि गणे, पालमदीरक्खणद्वार ॥ कोषिगणी वणिज्जो, सन्नति जंति तस्ल कोदि सीसो तु । सुत्तत्थतदुभएदि, सिम्मा सो वयन्वो ॥ सती य तस्स ताहे, वायव्वा कमेण मेणं तु । पव्वज्ज कुले पाणे, खेने हिदुक्खसुतसीसो ॥ गुरु गुरुणं तं तू बा, गुरुसज्जित व्व तस्स सीसो तु । पत्रज्ज एगपक्खी, एमादी होति पायो || असतीऍ कुलबोवी, तस्स सतीएस एमक्खीश्रो । खेत्ते संपन्ने, तस्स सतीए उत्रेयन्यो । सुहदुक्खियस्स असती, तस्स सतीए सुतोव संपन्नो । एवं विया तेहि, सीसम्म तु मग्गरणा पत्थि ॥ पामिच्छ गणधरे पुष, विए तहियं तु मग्गणा इमो । सुत्तत्यमहिज्जेते, प्रणहिज्जेते इमे जागा || साहारणं तु पढमे, वितिए खेतम्पि ततिऍ सुहदुक्खे | अवहिते सीसे, सेसे एकारम विभागा ॥ पुष्बुद्दि गणस्स तु, एत्युद्दिहं पवाइयतस्स । पुत्रं पच्छुदिडे, सीसम्म तु जं तु होति सच्चित्तं ॥ संववरम्मि पढमे, तं सव्वगणस्स आहवति । पुदिगणना, पच्छुदिपवाइयंतस्स || संच्रम्मि वितिए, सीसम्पि तु जं तु सच्चित्तं । पुत्रं पच्छुद्दिडे, सौसम्म तु जं तु होति सच्चित्तं ॥ संबच्छरम्मि ततिए, एवं सव्वं पवाइयंतस्स | Jain Education International अणुपालक पुब्वदिहं गच्छे, पच्छुदिष्ठं पवाइयंतस्स || रम्म पढमे, सिस्सिरिणए जं तु सञ्चितं । रम्म वितिए, तं सव्वपवाइयंतस्स ॥ पुण्वं पच्छुद्दिडे, पाच्छियाए उ जं तु सचिचं । संवस्तरम्मि पढमे, तं सव्वपवाइयंतस्स || खेत्तुवसं पारिश्रो, सुहदुक्खी चैव जति तु सो ठबिओ । कुञ्जगणसंघिचो वा, तस्स वि स होति उ विवेगो || बच्चराणि तिथि न, सीसम्मि परिच्तियम्मि तद्दिवसं । एककुलञ्चगणिचे, संवच्छर संघ उम्मासो ॥ 'तत्येव य णिम्माए, प्रशिए विग्गए इमा मेरा । स्कुले तिहि तियाई, गणे दुगं वच्छरं संघे ॥ श्रमादिकारणेहिं, डुम्मेहतेण वा ए हिम्मातो । काउण कुलसम्मायं, कुलयेरे वा उबर्हेति ॥ एव हायलाइँ ताहे, कुनं तु सिक्खाबए पयते । णय किंचितेसि एहति, गणो दुगं एगसंघो तु ॥ एवं तु दुबालसा, समाहिँ जदि तत्थ कोवि लिम्मातो । तो लिति श्रपिम्मा, पुरण वि कुलादी उबट्टाणा ॥ तेरो कमेणंतु, पुणे समाओ हवांत वारस तू । पिम्मा विहरंती, इहरकुलादी पुणोवडा || तह वि य वारसमासो, सीसस्स वि गणधरो हो । ते परमनिम्माए, इमा बिही होइ तेसिं तु ॥ छत्तीसातिकंते, पंचविदु व्त्र संपदा पत्तो । पच्छा पत्तं तुवसं - पदे पत्रज्जएस एगपक्खम्मि || पव्वज्जाऍसु तेरा य, चउभंगो होति एगपक्खम्मि । पुव्वाहित वीसरिए, पढमा सति ततियजंगेणं ॥ सव्वस्स वि कायव्वं, रिणच्छ्रयओ कंकुलं व कानसमात्रममते, गारवज्जाऍ काहिति ॥ एसपान्नणकच्पो | पं० भा० । कुलं वा ॥ आयरिया णट्टावर, आयरिए नट्टे वा, मोतिगिच्या वा, प. वित्तचित्ते' वा कालगर घा, तस्स य सबालबुडाच तस्स ग छुस्स को गणधारी कायन्त्रो ?, तत्थ (गाहा) (पव्वज्जा) जो जस्स सीसो निम्माम्रो तस्स सर जो पब्वजेगपक्तिओ पित्तिय श्रो पित्तियन्तो वा तस्स सः कुब्वओो तस्स सइ नाणेगपविओ एगवायणिश्रो तस्स जो तम्मि खेत्ते वसंपन्न भा सुदु वा सुयनिमित्तं वा जो तत्थ एगल्लो पछि पसि ठवियाणं श्रहिज्जंताणं कस्स किंवा नवर, सीसे ताव विपल्लय का कहा ?, सेसेलु अणहितेसु परिचकूप उत्रिए श्रयरिएण निम्मविपद्वप कुञ्जगणसंघत्तिए वा जो सो आयरिश्रविश्रो नाऊण य वोच्छेयं सो कुलिव्व पाइन्तम्मि अत्यं ते चैव आयरिया कालगया ते वि आयरियेण तं निमित्तं चैव सीसवावरं तम्मि ममत्तं करंता एस श्रम्हं सज्यंतिश्रो सो वि पए मम सज्ऊंति एसि काउण ममतं करे, एवं सो निम्मा For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy