SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ प्रणागतकालग्गहगा अनिधानराजेन्द्रः। अगागार नाद्यथाऽन्यवदिति । विशिष्ठा ह्यत्र निर्ममत्वादयो वृष्टि न व्यनि- तं दिठिविसं सप्प संघट्टेति" । भ०१५ श०१ जा उपासका चरन्ति, भतः प्रतिपत्रैव तत्र निपुणेन भाव्यमिति । अनु०। अणागाढ--अनागाढ-त्रि० । अनभिगृहीतदर्शनविशेष, घृ० १ प्रणागम-अनागम-पुंगमनागमने,आचा०१श्रु०२०३२॥अपी. १० । आगाढभिन्न कारणे, व्य० ३ ० ['आगाट' शब्द द्वितीरुषेयादी भागमे, आगमनक्कणविहीनत्वात्तस्य । स्था०१० मा यन्नागे ८६ पृष्ठे व्याख्यास्यते] अथ किमिदमागाळे किंवा प्रप्रणागमणधम्म-अनागमनधर्मन्-त्रि०ा अनागमनं धर्मों येषां नागाढम् ? । उच्यते-"अहिदह्रविसविस्श्य-सज्जक्खयसूलमाते यथाऽऽरोपितप्रतिहाभारवाहित्वात् । न पुनर्गृहप्रत्यागमने- गाढं।" अहिना सण दष्टः कश्चित, विषं वा केनचिद् भक्ताप्सुषु, प्राचा०१ श्रु०६ ०२०० दिमिधं दत्तं, विसूचिका वा कस्यापि जाता, सद्यः कयकारि अणागयपच्चक्खाण-अनागतप्रत्याख्यान-न०। प्रत्याख्यान- वा कस्यापि शूलमुत्पन्नम, एवमादिकमाशुघाति सर्वमप्यागाभेदे भविष्यति प्रत्याख्याने, आवाअनागतकरणादमागतपर्यु ढम् । पतविपरीतं तु चिरघाति कुब्जादिरोगात्मकमनागाढम् । षणादावाचार्यादिवैयावृत्त्यकरणान्तरायसद्भावाहारत एव त वृ०१०। नि० चू० । अनागाढे योगे भवे उत्तराध्ययनादौ सत्सपाकरणे, स्था। श्रुते, नि० चू०४ उ०। नक्तं च प्रणागार-अनाकार-न० । अविद्यमाना आकारा महत्तराकाहोही पज्जोसवणा, ममयतया अंतराश्यं होज्जा । रादयो विच्छिन्नप्रयोजनत्वात् प्रतिपक्षुर्यस्मिंस्तदनाकारम् । गुरुवेयावञ्चणं, तवस्सिगेललया एवं ॥ ५॥ स्था १० ठा। अविद्यमानमहत्तराद्याकारे, प्रव०१३ द्वा०। सो दाइ तवोकम्मं, पडिवज्जइ तं अणागए काले । अविद्यमानाकारे प्रत्याख्यानन्नेदे, यष्ििशष्टप्रयोजनसम्भवा. एवं पञ्चक्खाणं, अणागय होइ नायव्यं ॥ ६ ॥ नावे कान्तारदुर्जिवादी महत्तराद्याकारमनुचारयदनिर्विधीभविष्यति पर्युषणा मम च तदाऽन्तरायं भवेत्। केन हेतुनेत्यत यते तदनाकारमिति केवलमनाकारेऽपि अनाभोगसहसाकागश्राह-गुरुवैयावृत्त्येन तपस्विग्नानतया वेत्युपलक्कणामति गाथा वुच्चारयितव्यावेव काष्ठाङ्गल्यादेर्मुखे प्रक्वेपणतो नङ्गो मा नृदि. समासार्थः। (सोदाइत्ति)स श्दानीं तपःकर्म प्रतिपद्यते तदनागते ति । अतोऽनाभोगसहसाकारापेक्षया सर्वदा साकारमेव । भ० काले एतत्प्रत्याख्यानमेवभूतमनागतकरणादनागतं ज्ञातव्यं नव ७ २०२०म० प्र० । अनाकारं नाम तत् किन्तु केवल मितीति गाथासमासार्थः॥६॥ "श्मो पुण पत्थ जावत्थो-अणा हानाकारेउपि अनाभोगः सहसाकारश्च द्वावाकारी भणितब्यौ, गयं पच्चक्खाणं , जहा अणागयं तवं करेज्जा पज्जोसवणा येन कदाचिदनाभोगतोऽज्ञानतः सहसा वा रभसेन तृणादि गहणेण पत्थ विगिट्टे कीरक्ष,सवजहन्नो अहम, जहा पज्जोसव मुखे किपेनिपतेहा कुतोऽपि इति कृताकारठिकमाप शेर्पमहत्त. णाप तहा चाउम्मासिए ग्टुं पक्विए अम्भत्त अमेसु य राकारादिभिराकारैः रहितमनाकारमभिधीयते । इदं चानाकार एहाणाणुजाणादिसु तर्हि ममं अतराइयं होज्जा, गुरुपायरिया कदा विधीयते । अत्राह-"दुभिक्खवित्तिकंता-रगाढरोगाए तेसिं कायव्वं, ते कि ण करेति असदू होज्जा अहवा अन्ना का कुजा" मिक्के वृष्यभावे हिएममानैरपि भिक्का न लज्यते, आणत्तिया होज्जा कायच्चिया गामंतरादि सेहस्स वा आणे तत इदं प्रत्याख्यानं कृत्वा म्रियते । वृत्तिकान्तारे वा, वर्तते यव्वं सरीरबेयावमिया बा ताहे सो उववासं करेश, गुम्वेया शरीरं यया सा वृत्तिनिकादिका तद्विषये कान्तारमिय कान्तारं वच्चं न सके जो अन्नो दोराइवि समत्थो सो करेल, जो चा तत्र यथाऽटव्यां जिका न लज्यत तथा सिणवल्ल्यादिषुस्थनाअन्नो समत्थो उपवासस्स सो करेन नत्थि न वा लभेजा ग वाऽऽदातृद्विजाकीर्णेषु शासनद्विष्टेऽधिष्टितेषु भिक्कादि नाऽऽयणि जाव विधि ताहे सो चेव पुवं उबवासं काऊणं पच्छा त. साद्यते, तदेदं प्रत्याख्यानम् । तथा वैद्यायप्रतिविधये गाढतरविसं भुजेज्जा तवस्सी नाम खामो तस्स कायव्वं होज्जा रोगे सति गृह्यते । श्रादिशब्दात् कान्तारे केशरिकिशोरादिज. तो किं तदान कर सो तीरं पत्तो पज्जोसवणा ऊसारिया न्यमानायामापदि कुर्यादिति । प्रव०४ द्वा० । अविद्यमाम श्रा(असहुत्ति) वा सयं पाराविओ ताहे य सयं हिंडिलमसमत्थो कारो भेदो ग्राह्यस्यास्येत्यनाकारम् । सम्मः । अतिक्रान्तविशेष जाणि अम्भासे ताणि वच्चो नधि सभा सेसं जहा गुरुम्मि सामान्यालम्बिान दर्शने, “साकारे सेणाणे अणागारे दंसणे" विभासा गेअन्नं जाण जहा तहिं दिवसे असहू होइ विज्जेण सम्म । “ मइसुयवहिमणकेवल-विहंगमश्सुयणाणसागारा" चा भणियं अमुर्ग दिवस (कारहत्ति) अहटा सयं चेव जाणाति सह आकारण जातिवस्तुप्रतिनियतग्रहणपरिणामरूपेण "श्रासगरोगादिहिं तेहिं दिवसहि असह हो (सामित्ति)सेसे वि गारो उ बिसेसा" इति वचनाद् विशेषेण वर्तन्त इति साकाभासा जहा गुरुम्मि कारणकुलगणसंघनायरियगच्छे वा तहेव | राणि । अयमर्थः-चक्ष्यमाणानि चत्वारि दर्शनानि अनाकाविभासा पच्छा सो अणागते काले काऊण पच्छा मुंजेज्जा राणि, अमुनि च पञ्च ज्ञानानि साकाराणि । तथाहि-सामान्याय पज्जासवणादिसु तस्स जा किर निरा पज्जोसवणादिदि त शेषात्मकं हि सकनं शेयं वस्तु । कथमिति चेपुच्यते-दूरादेव हेव सा अणागते काले भवति ॥ गतमनागतद्वारम् । आव. हि शालतमालवकुलाशोकचम्पककदम्बजम्बूनिम्बादिविशिएडय. ६अ। आतु० । ध० । ल प्रा क्तिरूपतयाऽवधारितं तरुनिकरमवलोकयतः सामान्येन वृक्ष प्रणागलिय-अनर्गलित-त्रि०) अनिवारिते, भ०१५ श०१ उ० मात्रप्रतीतिजनकं यदपरिस्फुटं किमपि रूपंचकास्ति, तत्सामाअनाकलित-त्रिणा अप्रमेये, भ० १५ श०१ उ० । नपा। न्यरूपमनाकारं दर्शनमुच्यते, 'निविंशयं विशेषाणामग्रहो दर्शन मुच्यते' इति वचननामाण्यात् । यत्पुनस्तस्यैव निकटीभूतस्य अणागलियचंमतिब्वरोस-अनर्गलितचामतीवरोष-त्रि० । तालतमालशालादिव्यक्तिरूपतयाऽवधारितं, तमेघ महीरुहमुत्पभनिवारितचएमतीवक्रोधे, भ० १५ श०१०। श्यता विशिव्यक्तिप्रतीतिजनक परिस्फुट रूपमाभानि, सहिशअनाकलितचएमतीव्ररोष-त्रि० । अनाकलिताप्रमेयचएमती परुप साकारं झानमप्रमेयम् । प्रमा च पारमेश्वरप्रवचनवक्रोधे, “अनागलियचंतिब्बरोसं समुहरियं च वलं धम्म प्रवीणचेतसः प्रतिपादयन्ति, सह विशिष्ट्राकारेण वर्तत इति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy