SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ (ए ) अंतरदीव अभिधानराजेन्द्रः। अंतरदीव व्यास्तद्यथा अश्वकर्णस्य परत उल्कामुखः हरिकर्भस्य परतो वावीसं तेराई, परिक्षेवो होइ आसकरणाण ।। मेघमुखः अकएर्णस्य परतो विद्युन्मुखः कर्णप्रावरणस्य परतो पणवास अउणतीमा, नक्कामुहपरिरो होइ । विद्युइन्तः ।। जी० ३ प्रति०। प्रज्ञा कर्म । तेसु एणं दीवाणं च उसु वि दिसासु लवणसमुदं णव एव दो चेव सहस्साई, अटेव सया हवंति पणयाला॥ जोयण सयाई ओगाहित्ता एत्थ णं चत्तारि अंतरदीवा घणदंता दीवाणं, विसेसमहिमो परिक्खेवो । पएणत्ता तंजहा घाणदंतदीवे लट्ठदंतदीवे गूढदंतदीवे मुक प्रथमद्वीपचतुष्के नित्यमाने त्रीणि योजनशतानि अवगाहना सवणसमुजाबगाई विष्कम्भं च विष्कम्नग्रहणादायामोऽपि दंतदीवे । तेसु णं दीवेसु चनधिहा मणुस्मा परिवमंति गृह्यते तुल्यपरिमाणत्वात् जानीहि इति क्रियाशेषः। शेषाणां द्वीतंजहा घणदंता लट्ठदंता गूढदंता सुखदंता । पचतुष्काणां शतोत्तराणि त्रीणि शतानि अवगाहनाविष्कम्नं पतेषामप्युल्कामुखादीनां चतुराणों द्वीपानां परतो यथाक्रम तावजानीयात् यावन्नव शतानि तद्यथा द्वितीयचतुष्के चत्वारि पूर्वोत्तरादिविदितु प्रत्येक नव योजनशतानि लवणसमजमव- शतानि तृतीये पञ्च शतानि चतुर्थे षट् शतानि पञ्चमे सप्त शगाह्य नवयोजनशतायामविष्कम्भाः पञ्चचत्वारिंशदधिकाटा- तानि षष्ठे अणौ शतानि सप्तमे नव शतानि अत कर दीपानाविंशतियोजनशनपावरवेदिकावनखएमसमवगृढा जम्बूद्वीप- मेकोरुकप्रभृतीनां परिरयप्रमाणं वक्ष्ये । प्रतिकातमेव निर्वाहयवेदिकान्तात् नवयोजनशतप्रमाणान्तराघनदन्तबदन्तगूढदन्त- ति" पढमचकेत्यादि" प्रथमचतुष्कपरिरयात् प्रथमद्वीपचशुरुदन्तनामानश्चत्वारो द्वीपास्तद्यथा उल्कामुखस्य परतो घ- तुकपरिरयपरिमाणात् द्वितीयचतुष्कस्य द्वितीयद्वीपचतुनदन्तः मेघमुखस्य परतो लष्पदन्तः विद्युन्मुखस्य परतो गृढद ध्यस्य परिरयः परिरयपरिमाणमधिकः षोमशैः पोरशोत्तन्तः विद्युहन्तस्य परतः शुद्धदन्तः जी० ३ प्रति। रैत्रिभिर्योजनशतैरेवमेवानेनैव प्रकारेण शेषाणां द्वीपानां द्वीपअन्तरद्वीपप्रकरणार्थ संग्रहगाथाः। चतुकाणां परिरयपरिमाणमधिकं पूर्वपूर्वचतुष्कपरिरयपरिमा"चुद्धहिमवंतपुवा-वरेण विदिसासु सागरं तिसए । णादवसातव्यमेतदेव चैतेन दर्शयति (एकोरुयेत्यादि ) एकोगंतूणंतरद्वीवा, तिमि सप होति विस्थिमा ॥१॥ रुकपरिकेप एकोरुकोपनिकितप्रथमद्वीपचतुष्कपरिकेपो नव शअणावपनवसप, किंचूणे परिहिपसिमे नामा । तानि एकोनपञ्चाशदधिकानि ततस्त्रिषु योजनशतेषु पोशात्तपगोरुय श्राभासिय, वेसाणी चेव लंगृली ॥२॥ रेषु प्रक्षिप्तेषु “हयकम्माणमिति" बहुवचनात हयकर्णप्रमुखाणां एपसिं दीवाणं, परो चत्तारि जोयणसया। द्वितीयानां चतुर्णा द्वीपानां परिकेपो नवति स च द्वादश योजप्रोगाहिऊण लवणं, स पमिदिसिं चनसयपमाणा ॥ ३ ॥ नशतानि पञ्चपएषधिकानि तत्रापि त्रिषु योजनशतेषु पोरचत्तारंतरदीवा, हयगयगोकासंकुलीकामा । शोत्तरेषु प्रतिप्तेषु (आयसमुहाणंति ) आदर्शमुखप्रमुखाणां एवं पंच सयाई, सत्त अहे व नव चेव ॥४॥ तृतीयानां चतुराणी द्वीपानां परिरयपरिमाणं भवति तच्च पञ्चभोगाहिकण लवणं, विक्खंभोगाइसरिसया भणिया । दशयोजनशतान्येकाशीत्यधिकानि ततो न्योऽपि त्रिषु योजनचनरो चउरो दीवा, इमेहिं नामेहिं नायम्वा ॥५॥ शतेषु षोडशोत्तरेषु प्रतिप्तेषु (आयसमुहाणंति ) अश्वमुखप्रआयसमेढगमुहा, अओमुहा गोमुहा य चउरते। अस्समुहा इत्थिमुहा, सीहमुहा चेव वग्घमुहा ।। ६॥ नृतीनां चतुर्थानां चतुपर्णा द्वीपानांपरिकेपस्तद्यथा अष्टादशयो. जनशतानि सप्तनवत्यधिकानि तेष्वपि त्रिषु योजनशतेषु षोमतत्तो य अस्सकमा, हथिकमा अकस्मपातरणा। उक्कामुह मेहमुहा, विज्जुमुहा विज्जुदंता य ॥ ७॥ शोत्तरेषु प्रतिप्तेषु ( श्रासकरणाएंति ) अश्वकरणप्रमुखाणां घणदंत लध्दता, निगूढदंता य सुरुदंताय । पञ्चमानां चतुएणी द्वीपानां परिक्षेपो भवति तद्यथा द्वाविंशतिवासहरे सिहरम्मि वि, एवं चिय अध्वीसावि ॥८॥ योजनशतानि प्रयोदशाधिकानि ततो नूयोऽपि त्रिषु योजनशअंतरदीवेसु नरा, धणूसयपद्धसिया सया मुझ्या । तेषु षोमशोत्तरेषु प्रक्तिप्तेषु उल्कामुखपरिरयः उल्कामुखप्रमुखषपालिति मिदुणधम्म, पलस्स असंख नागाश्रो॥ ए॥ ष्ठद्वीपचतुष्कपरिरयपरिमाणं जवति तद्यथा पञ्चविंशतियोंजनश तानि एकोनत्रिंशदधिकानि ततः पुनरपि त्रिषु योजनशतेषु षोरचउस िपिट्टिकर-कगाणि मणुयाण वच्चपालणया । शोत्तरेषु प्रक्तिप्तेषु घनदन्तद्वीपस्य घनदन्तप्रमुखसप्तद्वीपचतुभउणासीइंतु दिणा, चनस्थभत्तेण आहारो ति ॥१०॥ कस्य परिक्वेपस्तद्यथा द्वे सहस्र अटो शतानि पञ्चचत्वारिंशस्था०४ वा० । एतेषामेव द्वीपानामवगाहनायामविष्कम्भपरिरयपरिमाणसंग्रहगाथाषट्कमाह । दधिकानि (विसेसमहिओति) किंचिद्विशेषमधिकोऽधिकृतः परिकेपः पञ्चचत्वारिंशानि किचिद्विशेषाधिकानीति नावार्थः । पदमम्मि तिमि न सया, सेसाण सतोत्तरा नवनज्जा च । इदं पदमन्ते ऽनिहितत्वात्सर्वत्राप्यभिसंबन्धनीयं तेन सर्वत्रापि ओगाहण विखंज, दीवाणं परिरयं वोच्छं॥ किंचिद्विशेषाधिकमुक्तरूपं परिरयपरिमाणमवसातव्यम् तदेपढमचउक्कपरिरया, बीयचनक्कस्स परिरो अडियो। धमेते हिमवति पर्वते चतसषु विदिशु व्यवस्थिताः सर्वसंसोमेहि तिहि न जोयण-सएराहे एमेव सेसाणं । स्यया अष्टाविंशतिः एवं हिमवत्तुल्यवपूर्णप्रमाणे पमहदप्रमाणाएगोरुयपरिक्खेवो, नव चेव सयाई अउएणपएणाई॥ यामविष्कम्भावगाहपुएमरीकहोपशोभितशिखरिणयपि पर्वते लवणोदादरार्णवजलसंस्पर्शीदारज्य यथोक्तप्रमाणान्तराश्चतबारसपएणहाई, हयकमाणं परिक्खेवो। सुषु विदिक्षु पकोरुकादिनामानोऽनुमापान्तराक्षायामविष्कम्भा पएणरस एक्कसीया, आयसमुहाण परिरओ होइ। अष्टाविंशतिसंख्या द्वीपा वेदितव्याः। अट्ठारसनन्याओ, आसमुहाणं परिक्खेवो । कहि भंते ! नुत्तरिद्वाणं एगुरुयमणुस्साणं एगुरुयदी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy