SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ (wvu) अभिधानगजेन्यः | अंतरदीव हिरrease वा सुवन्नं तहेव जाव चुन्नवुची वा कालाइ वा दुकालाइ वा सुभिकखाइ वा दुखाइ वा अपवाद वा महस्या वा कथा वा विक्रया वा मेशिडीचा संचेपाइ वा निधी वा निहाणा या चिरपोरालाइ वा पणमामियाना पासपा का पही एगोत्तागाईं जाईं इमाई गामागरनगरखे कव्वडमंत्र दोहमुइपासमवाहसन्निवेसेसु सिंघारुगतिगच उकचचरचहमारे नगरनिको सुसाए गिरिकंदरसंतिसलोभवगिहे सन्निखित्ता चिडंति नो इण्डे सम एगुरुपदीने भंते दीवे मनुवाणं केवइयं कालं पिता ? गोषमा ! जहए पनि ओमस्स असलेल भागं अमखेज्जति भागेणं ऊणगं उक्कोसेणं पविमस्स असंखेज्जइभागं । ते णं जंते ! मनुया कामासे कालं किच्चा कहिं गच्छेति कर्हि उवनज्जति गोयमा ! ते णं मणुया बमासावतेसाउमा मिहुणाई पसवंति उणासीई राईदियाई मिहुणाई सारक्खति संगोवंति सारखित्ता जस्समिता ऐिसिता कासिता दिदित्ता अकडा अव्वहिया अपरियाविया सुहं सुणं कालमासे कालं किच्चा अम्मयरेसु देवझोर देवताए उपचारो जयंति देक्झोगपरिगहिया ते माप समानमो ॥ एकोरुकमनुष्याणामेकोरुकद्वीपं पिपृच्छित्रुराढ । कहिणं भंते! इत्यादि क दन्त ! दाक्षिणात्यानामिह एकोरुकादयो मनुष्याः शिखरिण्यपि पर्वते विद्यन्ते ते च मेरोरुत्तरदिग्वर्तिन इति तद्वधवछेदार्थ दाक्षिणात्यानामित्युक्तम एकोरुकमनुष्याणामेकोरुकद्वीपः प्रकृतः लगवानाह गीतम! जम्बूदीपे मन्दरपर्वतस्यान्यसंवादस्मिन् जम्प इति प्रतिपत्तव्यं मन्दरपर्वतस्य मेरो दिशि हिमपर्वतस्य दणं म हाहिमवद्वर्षधर पर्वतव्यवच्छेदार्थ पूर्वस्मात् पूर्वरूपाच्चरमान्तात् उत्तरपूर्वेण उत्तरपूर्वस्यां दिशि पणसमुद्रं चीणि योजनशसाम्यवाद्याचान्तरे हिमवया उपरि दाक्षिणात्यानामेकोरुकमनुष्याणामेकोको नाम द्वीपः प्रप्तः स च त्रीणि योजनशतान्यायामविष्कम्भेन समाहारो द्वन्द्वः श्रायामेन विकम्मेनबेयर्थः । नचैकोनपञ्चाशतान्ये कोनपञ्चाशदधिकानि नवयोजनशतानि (४) परिक्षेण परिक्षेपण परिमा कहिणं ते! दाहपिल्लाणं भासियमयाणं श्रनासिवई। वे नाम दीने पासे ? गोपमा ! जंबूटी दीवे तदेव चुल्लहिमवतस्स वासहरपव्वयस्स दाहिणपूव्वच्छिमिल्लातो चरिमंताओ समुदं तिन्नि नोषणं से जड़ा एगुरुयाणं निरवसेसं सव्वं ॥ [क] भदन्त दाक्षिणात्यानां प्राभाषिकद्वीपानामती म भगवानाह गीतम! जम्मू मन्दरस्य दक्षिणदिशि पे हिमवतो वर्षपरपयेतस्य पूर्वस्माथरमान्तात दक्षिणपूर्वेण दक्षिणपूर्वस्यां दिशि लवणसमुद्रं तुलुहिमवाया उपरि त्रीणि योजनशतान्यवगाह्यान्तरे या उपरि दाक्षिणात्यानामाप्राषिमनुष्याणामा माथिको नाम ः सःशेषता कोका यावत् स्थितिसुषम् । कहि णं भंते! दाहिलाणं बेसानियमा स्थणं पृच्छा? गोयमा ! जंबूदीचे दीवे मंदरस्स पन्त्रयस्म दाहिणेां चुल्ल हिमवंतस्स वासहरपव्वयस्स दाहिणेणं पञ्चच्छिमिल्लाओ चरिमंताओ लवणसमुदं तिन्नि जोयला सेसं जहा एगुरुयाणं । “ कहिणं नंते इत्यादि " व भदन्त ! दाक्षिणात्यानां वैशालीकमनुष्याणां वैशालिकद्वीपो नाम द्वीपः प्रज्ञप्तः जगवानाह 'गौतम! जम्बूद्वी मन्दरस्य पर्वतस्य दक्षिणस्यां दिशि हिम वतो वर्षधरपर्वतस्य पाश्चात्याश्चरमान्तात् दक्षिणपश्चिमायां दिशि लवणसमुद्रं त्रीणि योजनशतान्यवगाह्य अत्रान्तरे दाकिजात्यानां वैशालिकमनुष्याणां शालिको नामी प्र शेषं यथा एकोरुकाणां तथा वक्तव्यं यावत् स्थितिसूत्रम् । कार्ड भंते! दाहिणियाणं नंगोनियमतुस्माणं पुच्छा गोषमा ! मंदीचे दीवे मंदरस्स पव्वयस्स दाहिणं वृक्षहिमवंत वासहरपव्ययस्स उत्तरपचमिक्षाओं परि ताओ झवणसमुदं तिग्नि जोयसाई से जहा एगुरुमगुस्सा | क नदन्त ! 66 गणितभावनाविष्कम्भः "वमादददा गुण-करण परिरओ डोइ " इति कारणवशात् स्वयं कर्त्तव्या सुगमत्वात् से णमित्यादि " स एकोरुकनामा द्वीप एकया पद्मवरवेदिकया एकेन मेन सर्वतः सर्वासु दिक्षु सततः सामन परिक्षितः तत्र पद्मपरवेदिकावको धनवर्षा वक्ष्यमाणजम्बूद्ध पजगत्युपरि पद्मवदिकायनस्वरवर्णक भावनीयः । स च तावत् यावश्चरममासयतीति पदम् । "पगोरुयदीवस्स गं भंते । इत्यादि"एको रुकद्वीपस्य समिति पूर्ववत् भदन्त ! कीदृशः क श्व दृश्यः श्राकारभवप्रत्यवतारः भूम्यादिस्वरूपसम्भवः प्रइप्तः भगवानाह गौतम ! एकोरुकद्वये किमनुष्याणां लकडीपो नाम द्वीपा प्रज्ञप्तः जगवानाह गौतम ! जम्बूद्वीपे मन्दरस्य पर्वतस्य दक्षिणस्यां दिशि हिमवतो वर्षधरस्य पाश्चात्याश्चारमान्तात् उत्तरपश्चिमेन उत्तरपश्चिमायां दिशि लवणसमुद्राणियांजनशतानि श्रवगाणान्तरे या उपरि नाङ्गोलिक मनुष्याणां नाङ्गोलिकद्वीपो नाम द्वीपः प्रज्ञप्तः शेषमेको रुकवत् वक्तव्यं यावत् स्थितिसूत्रम् । जी० ३ प्रति । स्था० | नं० | कर्म० । द्वितीयश्चतुष्कः । कहिं णं भंते! दाहिशिलाएं हयक्रममणुस्माणं हयकसमरमणीयः प्रभूतसमः सन् रम्यो दुमिभागः प्रकृतः " से | न्नदीचे नाम दीप गोयमा ! गुरुवदी उत्तर ? Jain Education International अंतरदीव जहा मया इत्यादि उत्तरकुरुमस्ताव दनुमनथ्यो यावदनुमज्ञनासूत्रं नवरमत्र नानात्वमिदं मनुष्याः धनुःशताधिकरएमका पृष्ठ वंशा वृहत्प्रमाणानाहिते वडवो भवन्ति एकोनाशीति च रात्रिन्दिवानि स्वापत्यान्युपपालयन्ति स्थितिस्तेषां जघन्येन देशोकः पयेोपमासंख्येयभागः एतदेव स्यापत्योपमा ख्येयभागन्यून उत्कर्षतः परिपृः पत्योपमासंख्येय नागः जी० ३ प्रति० । For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy