SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ [प्राकृत ] अभिधानराजेन्द्रपरिशिष्टम् ३ । [शब्दरूपावलिः] विनक्ति एकवचन । बहुवचन । द्वितीया अप्पाणं, भप्पं । अप्पाणे, अप्पाणो, अपे। तृतीया अप्पाणेणं, अप्पाणेण, अप्पेणं, अप्पेण, अप्प.) अप्पाणेहि, अप्पाणेहिँ. अप्पाणेहि, अप्पेहि, अपेहि, " णा, अप्पणा , अप्पणिया। (अप्पेहि । चतुयीं अप्पाणस्स, अप्पस्म, अप्पणो। अप्पाणाणं, अप्पाणाण, अप्पाणं, अप्पाण । पत्रमी अप्पाणतो,अप्पाणाप्रो.अप्पाणान, अप्पाणाहि.) अप्पाणतो, अप्पाणाओ, अप्पाणान, अण्णाणाहि,अप्पा " अप्पाणाहिन्तो,अप्पाणा, अप्पणो,अप्पत्तो, अप्पा.) (णेहि, अप्पाणेहिन्तो, अप्पाणाहिन्तो, अप्पाणेसुन्तो, " ओ, अप्पाउ, अप्पादि, अपाहिन्तो, अप्पा। (अप्पाणासुन्तो, अप्पत्तो, अप्पाओ, अप्पाउ, अप्पाहि, (अप्पेहि, अप्पाहिन्तो,अप्पहिन्तो,अप्पासन्तो,अप्पेमुन्ती। षष्ठी अप्पाणस्स, अप्पस्स, अप्पणो। अप्पाणाणं, अप्पाणाण, अप्पाणं, अप्पाण । सप्तमी अप्पाणम्मि, अप्पाणे, अप्पम्मि, अप्पे । अप्पाणसुं, अप्पाणेसु, अप्पमुं, अप्पमु । सम्बोधनम् हे अप्पाणो, हे अप्पो, हे अप्प । हे अप्पाणो, हे अप्पाणा, हे अप्पा । ॥ अथ सर्वादीनां पुंलिङ्गे रूपाणि तत्र सर्वशब्दः ॥ विनक्ति एकवचन । बहुवचन । प्रथमा सम्बो। सचे। द्वितीया सव्वं । सव्ने, सव्वा । तृतीया सव्वेणं, सम्वेण | सव्नेहि, सहि, सव्वेहि। चतुर्थी सबस्स। सम्बोसि, सवाणं, सव्वाण । पञ्चमी सम्वत्तो, सव्वानो, सव्वाठ, सब्बाहिन्तो, स-) सबत्ती, सव्वाओ सब्बाउ, सव्वाहि, सम्बेहि, सव्वाबाहि, सन्चा। (हिन्तो, सच्चे हिन्तो, सब्बासुन्तो, सव्वेमुन्तो । षष्ठी सबस्स। सम्बेसि, सव्वाणं, सव्वाण । सप्तमी सम्वस्सि, सव्वाम्म, सम्वत्थ, सबाहिं। सम्बेसुं, सम्बेसु । सम्बोधनम् हे सब, हे सन्यो, हे सव्वा । हे सके। तथाऽकारान्तः पुंलिङ्गो विश्व' शब्दः । विभक्ति एकवचन । बहुवचन । प्रथमा विस्सो। विस्से। द्वितीया विस्सं। विस्से, विस्सा। वतीया विस्सेणं, विस्सेण । विस्से हिं, विस्सेहि, विस्सेहि । चतुर्थी विस्सस्स । विस्सेसि, विस्साणं, विस्साण । पञ्चमी विस्मत्तो, चिस्सामो, विस्साउ, बिस्साहि, वि.) विस्सत्तो, विस्साओ, विस्साउ, विस्साहि, विस्मेहि, वि. , साहिन्तो, विस्सा। स्माहितो, विस्सेहितो, विस्सामुन्तो, विस्सेसुन्तो। षष्ठी विस्ससा। विस्सेसि, विस्साणं, विस्साण । मप्तमी विस्सस्सि, विम्सम्मि, विस्सत्य, विस्सहि। विस्सेसुं, विस्सेसु । सम्बोधनम् हे विस्स, हे विस्सो, हे विस्मा । हे विस्से। अकारान्तः पुंलिङ्ग 'उन्नय' शब्दः विनक्ति एकवचन । बहुवचन। प्रथमा उत्नयो। उजये। द्वितीया उन्नयं। उभये, उन्नया। Jain Education Intemational For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy