SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ (३४) [सिबहेम.] अभिधानराजेन्द्रपरिशिष्टम् । [अ०८ पा०३] 'स्वयम् ' इत्यस्य पाध्ये वा, 'अप्पणो' संप्रयुज्यते । ॥ * अहम् ॥ 'अप्पणो विसयं कम-लसरा विसंति च'॥ 'करणिजं सयं चेत्र, मुणसि' स्याद्धि पाक्तिकम् । ॥ अथ तृतीयः पादः ॥ प्रत्येकमा पामिकं पामिएकं ॥ २१०॥ oo#om प्रत्येकमा पारिएक, पामिकं च पदे भवेत् । पाडिकं पाडिएकच पक्षे पत्ते-'मिष्यते ॥ वीप्स्यात् स्यादेवीप्स्ये स्वरे मो वा ॥१॥ उअ पश्य ॥ ११ ॥ 'वीप्सायंकात पदात् स्यादेः स्थाने मः स्याद् विकल्पनात 'उ' इत्यव्ययं पश्येत्यस्यार्थे वाऽनिधीयते । पदे स्वरादौ वीप्सार्थे परे, इत्युपदिश्यते । "अनिश्चलणिप्फंदा निसिणी-पत्तम्मि रेहरु बलामा। एकक स्यादेकमेक्वं, पके पक्ककमिप्यते । निम्मल-मरगय-भायण-परिट्ठिा सह-सुत्ति व्य" ॥ [२] अङ्ग्रे भने तथा 'अङ्गमङ्गम्मि' प्रतिपाद्यते । अतः सेोः ॥ ॥ हरा इतरथा ॥ १२ ॥ 'हरा' इतरथाऽर्थे, प्रयोक्तव्यं विभाषया। नाम्नोऽदन्तात् नवेत् स्यादेः सेो, 'वच्छो' यथा भवेत । 'नीसामन्नेहि इहरा' पक्के-' इअरहा' इति ॥ वैतत्तदः ॥ ३ ॥ ____एक्कसरिअं झगिति संप्रति ॥२१३॥ एतत्तदोरतः स्यादेः सेः स्थाने 'मो' विकल्पनात् । 'सो णरो' 'स णरो' 'एसो पस' चैवं निदर्शनम् । सम्प्रत्यर्थे झगित्यर्थे स्याद् 'एक्कसरिअं' पदम् । जश्शसोलुक ।। ४ ।। मोरउदा मुधा ॥ २४ ॥ नाम्नोऽदन्ताजगशसौ यो स्यादिसम्बन्धिनौ, तयोः । 'मोरवडा' इति पदं, मुधाऽर्थे प्रतिपाद्यते । लुग प्रवत् तद्यथा-'वच्छा एप' 'वच्छे पि पेच्छ' च। दरार्धाल्पे ॥१५॥ अमोऽस्य ॥५॥ 'दर' श्त्यव्ययम् ईषदर्धाय च पठ्यते । अतोऽमोऽस्य मुगान्येयो 'वच्छ पेच्छ ' सदाहृतम् । 'पर-विमसि' ईषध विकसितं तथा ॥ टा-आमाणेः॥६॥ अतः परस्य 'टा' इत्येतस्याऽऽमश्चापि णो नवेत् । किणो प्रश्ने ॥१६॥ यथा-बच्छण बच्छाण' द्वयं सिकिमुपागमत् । 'किणो' इत्यव्ययं प्रश्ने, 'किणो धुवसि' ईशम् । जिसो हि हि हिं॥ ७ ।। इ-जे-राः पादपूरणे ॥ १७॥ भिसो हि हि हिं' इत्येत श्रादेशाः स्युस्त्रयः क्रमात् । इ-जे-रा इत्यमी शब्दा उच्यन्ते पादपूरणे । रूपं 'वहि वच्छेहिँ वच्छेडिं' च बुधा जगुः । 'न उणा ३ च अच्छीई''अणुकूलं च वो जे'॥ डन्सम् तो-दो--हि-हिन्तो-सुकः ॥ ७॥ स्याद् गेएहश्र कलम-गोवी' वाक्ये र-पूरणम् । अतो उसोऽमी स्युः त्तो-दो-दु-हि-हिन्तो-मुकोऽत्र षट् । 'अहो हंदो च हा हेहो, नाम हीसि अहाह च ॥ 'वगहितो च बच्चत्तो वच्चा बच्चन च क्वचित् । अदहाऽयि अरिरिहो' इत्याद्याः संस्कृतोपमाः । तथा बाहि वच्छानों' दोऽन्यन्नाषार्थ इष्यते । प्यादयः ॥ १० ॥ ज्यसस् तो-दो-च-हि--हिन्तो--सुन्तो ॥ ७ ॥ अतो ज्यसो भवेत् 'त्तो-दो हिन्तो-सुन्तो-इ-दि' क्रमात । प्राकृते प्यादयः सर्वे, नियतार्थप्रवृत्तयः । यथा-घच्याउ बच्चाई वच्छेह' त्रयमीरशम् । प्रयोक्तव्याः, यथा-पि' 'वि' अप्यर्थे परिकीर्तितौ ॥ वच्गहिन्ता बच्छेहिन्तो, वच्गसुन्तो वच्चेसुन्तो। . या भाषा भगवद्वचोभिरगमद ख्याति प्रतिष्ठां पर, वच्चत्तो वच्चायो चैव, रूपंबिद्वद्वयरुक्तम् । यस्यां सन्त्यधुनाऽप्यमूनि निखिलान्येकादशाङ्गानि च । इनमः स्सः ॥ १०॥ तस्याः संप्रति दुःषमारवशतो जातोऽप्रचारः पुनः अतः परस्य तु सः संयुक्तः 'स्सो' भवेदिद। संचाराय मया कृते विवरणे पादो द्वितीयो गतः ॥१॥ यथा- पिस्स पेम्मस्स, शैत्यमुपकुम्नं स्वदः। नवकुम्नस्स सीअलत्तणमित्यभिधीयते । इति श्रीमत्सौधर्मबृहत्तपागच्छीय-कलिकालसर्व मे म्मि ॥ ११ ॥ श्रीमद्भट्टारक-श्रीविजयराजेन्द्रसूरिविरचि अतः परस्य डित् में, म्मिश्चाऽऽदेशौ यथाक्रमम् । बच्छ बच्चम्मि, देवम्मि देवं, तं तम्मि इत्यपि । तायां प्राकृतव्याकृतौ द्वितीयः पादः। द्वितीयेत्यादि [ ३११३५] सूत्रेणाऽमः स्थाने डिविधाम्यते । [१] उप ति पश्य इत्यर्थे, बलाका, विसिनीपत्रे कमलि जस्-शस्-ङसि-तो-दो द्वामि दीर्घः ॥ १॥ नीपत्रे राजति । किंभृता बलाका?, निश्चलनिन्दा, निश्चला जस्-शस्-ङसि-तो-दो-द्वामसु, स्यादकारस्य दीर्घता । बहिनीवादिना, निष्पदाऽन्तरुच्यासादिना, कव?, निर्मलमरक- [१-२] वच्छा [३]वच्छास वच्छाओ, बच्छा, वच्छादि वा पुनः। तभाजनप्रतिष्ठिता शङ्खशक्तिरिव । [१-२] जसि शसि च [३] ङसि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016041
Book TitleAbhidhan Rajendra kosha Part 1
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1064
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy