________________
( २३६ ) टीका-एदं पि सुगमं। .०५ वैक्रिय काययोगी का भाव
वेउब्वियकायजोगीसु मिच्छादिटिप्पहुडि जाव असंजदसम्मादिट्टि त्ति ओघभंगो।
-षट्० खण्ड. १ । ७ । सू ३७ । पु ५ । पृष्ठ० २१९ । २२० टीका-एदं पि सुगम। .०६ वैक्रियमिश्र काययोगी का भाव
वेउव्वियमिस्सकायजोगीसु मिच्छादिट्ठी सासणसम्माक्ट्ठिी असंजदसम्मादिट्ठी ओघं।
-षट् खण्ड० १ । ७ । सू ३८ । पु ५ । पृष्ठ० २२० टोका-कुदो? मिच्छादिट्ठीणमोदइएण, सासणसम्माविट्ठीणं, पारिणामिएण, असंजदसम्मादिट्ठीण ओवसमिय-खइय-खओवसमियभावेहि ओघमिच्छादिटिआदीहि साधम्मुघलंभा। •०७ आहारक काययोगी का भाव '०८ आहारकमिश्र काययोगी का भाव
__ आहारकायजोगि-आहारमिस्सकायजोगीसु पमत्तसंजदा त्ति को भावो, खओवसमिओ भावो।
-षट्० खण्ड ० १ । ७ । सू ३९ । पु ५ । पृष्ठ० २२० । २२१ टोका-कुदो ? चारित्तावरणचदुसंजलण-सत्तणोकसायाणमुदए संते वि पमादाणुविद्धसंजमुवलंभा। कधमेत्थ खओवसमो। पत्तोदयएक्कारसचारित्त. मोहणीयपयडिदेसघादिफयाणमुवसमसण्णा, हिरवसेसेण चारित्तघायणसत्तीए तत्थुवसमुवलंभा। तेसि चेव सव्वघादिफद्दयाणं खयसण्णा, गट्ठोदयभावत्तादो। तेहि दोहि मि उप्पण्णो संजमो खओवसमिओ। अधवा एक्कारसकाम्माणमुदयस्सेव खओवसमसण्णा। कुदो ? चारित्तघायणसत्तीए अभावस्सेव तव्ववएसादो। तेण उप्पण्ण इदि खओवसमिओ पमावाणविद्धसंजमो। .०८ कार्मण काययोगी का भाव
कम्मइयकायजोगीसु मिच्छाट्ठिी सासणसम्मादिट्ठी असंजदसम्मादिट्टी सजोगिकेवली ओघं।
-षट् खण्ड० १ । ७ । सू ४० । पु ५ । पृष्ठ० २२१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org