________________
( १२९ ) .०९ कार्मण काययोगी का अल्पबहुत्व
कम्मइय कायजोगीसु सव्वत्थोवा सजोगिकेवली।
-षट् ० खण्ड ० १ । ८ । सू १३७ । पु ५ । पृष्ठ० २९८ टोका-कुदो ? पदर-लोगपूरणेसु उक्कस्सेण सट्ठिमेत्तसजोगिकेवलीणमुवलंभा।
सासणसम्मादिट्ठी असंखेज्जगुणा ।
-षट्० खण्ड० १ । ८ । सू १३८ । पु ५ । पृष्ठ० २९८ टोका–को गुणगारो ? पलिदोवमस्स असंखेज्जविभागो, असंखेज्जाणि पलिदोवमपढमवग्गमूलाणि।
असंजदसम्मादिट्ठी असंखेज्जगुणा।
---षट्० खण्ड ० १ । ८ । सू १३९ । पु ५ । पृष्ठ० २९९ टोका–को गुणकारो? आवलियाए असंखेज्जविभागो। एत्थ कारणं णादूण वसव्वं ।
मिच्छादिट्ठी अणंतगुणा।
-षट् खण्ड० १। ८ । सू १४१ । पु ५ । पृष्ठ० २९९ टीका–को गुणकारो? अभवसिद्धिएहि अणंतगुणो, सिद्धहि वि अणंतगुणो, अणंताणि सव्वजीवरासिपढमवग्गमूलाणि। असंजवसम्मादिट्टिट्ठाणे सवत्थोवा उवसमसम्माविट्ठी।
-षट् खण्ड० १ । ८ । सू १४१ । पु ५ । पृष्ठ० २९९ टीका-कुदो ? उवसमसेडिम्हि उवसमसम्मत्तेण मदसंजदाणं संखेज्जत्तादो।
खइयसम्मादिट्ठी संखेज्जगुणा।
-षट् खण्ड० १।८ । सू १४२ । पु ५। पृष्ठ० २९९-३०. टीका-पलिदोवमस्स असंखेज्जविभागमेत्तखइयसम्माविट्ठीहितो असंखेज्जजीवा विग्गहं किण्ण करेंति त्ति उत्ते उच्चदे–ण ताब देवा खइयसम्मादिट्ठिणो असंखेज्जा अक्कमेण मरंति, मणुसेसु असंखेज्जखइयसम्माविटिप्पसंगा। ण च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org