________________
( १७ )
८७ जीव समास के आश्रय से योग का परस्थान अल्प- बहुत्व -
उपपाद योगस्थान, एकान्तानुवृद्धि योगस्थान, परिणाम योगस्थान का अविभाग प्रतिच्छेद – ४०
अल्प-बहुत्व
एतो परत्थाणप्पा बहुगं वत्तइस्सामो - किं परत्थाणं ? बादर-सुहुम-बि-तिचरिदिय असण-सण्णिपंचिदियाणं मज्भे एक्केक्कस्स लद्धिअपज्जत णिव्वत्तिअपज्जत णिव्यत्तिपज्जत भेदभिण्णस्स उववाद- एयंताणु वढि परिणामजोगट्ठाणाणं जहष्णुक्कस्भेदभिण्णाणं जमप्पा बहुगं तं परत्थाणं णाम ।
सव्वत्थोवा सुमणिगोदलद्धि अपज्जत्तयस्स जहण्ण उववाद जोगट्ठाणस्स अविभागपरिच्छेदा । तस्सेव णिव्वत्तिअपज्जत्तयस्स जहण्ण उववादजोगट्ठा णस्स अविभागपडिच्छेदा असंखेज्जगुणा । तस्सुवरि तस्सेव लद्धिअपज्जत्तयस्स उक्कस्सउववाद जो गट्टाणस्स अविभागपरिच्छेदा असंखेज्जगुणा । तस्सुवरि तस्सेव णिव्वत्तिअपज्जत्तयस्स उक्कस्सउववाद जोगट्ठाणस्स अविभागपडिच्छेदा असं खेज्जगुणा । तस्सुवरि तस्सेव लद्धिअपज्जत्तयस्स जहण्ण एगंताणुवड्डिजोगट्ठाणस्स अविभागपडिछेदा असं खेज्जगुणा । तस्सुवरि तस्सेव णिव्वत्तिअपज्जत्तयस्स जहण्णएगंताणुवडि agree अविभागपडिच्छेदा असंखेज्जगुणा । तस्सुवरि तस्सेव लद्धिअपज्जत्तयस्स उक्कस्एयंताणुव डिजोगट्टाणस्स अविभागपडिच्छेदा असंखेज्जगुणा । तस्सुवरि तस्सेव णिव्वत्तिअपज्जत्तयस्स उक्कस्सएयंताणुवड्डिजोगट्ठाणस्स अविभागपडिच्छेदा असंखेज्जगुणा । तस्सुवरि तस्सेव लद्धिअपज्जत्तयस्स जहण्णपरिणामजोगट्ठाणस्स अविभागपडिच्छेना असंखेज्जगुणा । तस्सुवरि तस्सेव उक्कस्सपरिणामजोगद्वाणस्स अविभागपडिच्छेदा असं खेज्जगुणा । तस्सुंवरि णिव्वत्तिपज्जत्तयस्स जहण्णपरिणाम जोगट्ठाणस्स अविभागपडिच्छेदा असखेज्जगुणा । तस्सुवरि तस्सेव णिव्वत्तिपज्जत्तयस्स उक्कस्सपरिणामजोगद्वाणस्स अविभागपडिच्छेदा असंखेज्जगुणा । एवं चेव बादरेइं दियस्स वि परत्थाणप्पाबहुगं वत्तव्वं ।
टीका - सव्वत्थोवा बोइंदियलद्धि अपज्जत्तस्स जहण्णुववादजोगट्टाणस्स अविभागपडिच्छेदा । ( तस्सेव लद्धिअपज्जत्तयस्स उक्कस्सुववादजोगट्ठाणस्स अविभागपडिच्छेदा असं खेज्जगुणा । ) तस्सेव णिव्वत्तिअपज्जत्तयस्स जहण्णुववादजोगणस्स अविभागपडिच्छेदा असंखेज्जगुणा । ( तस्सेव णिव्वत्तिअपज्जत्तयस्स उक्कस्सुववादजोगट्ठाणस्स अविभागपडिच्छेदा असं खेज्जगुणा । ) तस्सेव लद्धि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org