________________
( १५ )
असंखेज्जगुणो । बादरेइ 'दियणिव्वत्ति अपज्जत्तयस्स उक्कस्सओ एयंताणुवड्डजोगो असंखेज्जगुणो । सुमेइ दियलद्धि अपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । बादरेइ दियलद्धि अपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । सुहुमेइ दियणिव्वत्तिपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । बादरेइ दियणिव्वत्तिपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । बेइ दियलद्धिअपज्जत्तयस्स उक्कसओ एयंताणुवड्ढिजोगो असंखेज्जगुणो । तीइ दियलद्धिअपज्जत्तयस्स उक्कस्सओ एयंत वडजोगो असंखेज्जगुणो । चरदियलद्धिअपज्जत्तयस्त उक्कस्सओ एयंतावड्डिजोगो असंखेज्जगुणो । असण्णिपंचिदियलद्धि अपज्जत्तयस्स उक्कस्सओ एयंताणुव डिजोगो असंखेज्जगुणो । सणिपंचिदियल द्विअपज्जत्तयस्स उक्कस्सओ एयंताणुवड्ढिजोगो असंखेज्जगुणो । बेइ दियलद्धिअपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेगुणो | तेइ दिणिव्वत्तिअपज्जत्तयस्स उक्कस्सओपरिणामजोगो असंखेज्जगुणो । चरिदियलद्धिअपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । असणिपंचिदियल द्विअपज्जत्तयस्स उक्कस्सओ परिणामजोगो असखेज्जगुणो । सष्णिपंचिदियलद्धिअपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । बेइ दियणिव्वत्तिअपज्जत्तयस्स उक्कस्सओ एयंताणुवड्डिजोगो असंखेज्जगुणो । तेइ दियणिव्वत्तिअपज्जत्तयस्स उक्कस्सओ एयंताणुवड्डिजोगो असंखेज्जगुणो । चरिदियणिव्वत्तिअपज्जत्तयस्स उक्कस्सओ एयंताणुवड्डिजोगो असंखेज्जगुणो । असणिपंचिदियणिव्वत्तिअपज्जत्तयस्स उक्कस्सओ एयंताणुतड्डिजोगो असंखेज्जगुणो सणिचिदिय णिव्यत्तिअपज्जत्तयस्स उक्कस्सओ एयंताणुवड्ढिजोगो असंखेज्जगुणो । बोइ दियणिव्वत्तिपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । तीइ दियणिव्वत्तिपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । चरिदियणिव्वत्तिपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । असण्णिपंचिदियणिव्वत्तिपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । सण्णिपंचिदियणिव्वत्तिपज्जत्तयस्स उक्कस्सओ परिणामजोगो असंखेज्जगुणो । एवमुक्कसवीणालावो समत्तो ।
- षट्० खण्ड ४ । २ । ४ सू १७३ । पु १० । पृष्ठ ४११ । १४
उत्कृष्ट वीणालाप की प्ररूपणा - सूक्ष्म एकेन्द्रिय लब्धि - अपर्याप्त का उत्कृष्ट उपपाद योग सबसे कम है । इससे सूक्ष्म एकेन्द्रिय निर्वृत्यपर्याप्त का उत्कृट उपपाद योग असंख्यात - गुणा है । इससे बादर एकेन्द्रिय लब्धि- अपर्याप्त का उत्कृष्ट उपपाद योग असंख्यातगुणा है । इससे बादर एकेन्द्रिय निर्वृत्यपर्याप्त का उत्कुष्ट उपपाद योग असंख्यातगुणा है ।
इससे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org