________________
( १३८ ) भविय-तव्वदिरित्तट्ठाणभेएण। तत्थ जाणुगसरीर-भषिय-ढाणाणि सुगमाणि । तव्वदिरित्तदव्वट्ठाणं तिविह-सञ्चित्त-अञ्चित्त-मिस्सणोआगमदवट्ठाणं चेदि । जं तं सञ्चित्तणोआगमदव्वट्ठाणं तं दुविहं बाहिरमन्भंतरं चेदि। जं तं बाहिर तं दुविहं ध्रुवमधुवं चेदि । जं तं धुवं तं सिद्धाणमोगाहणट्ठाणं । कुदो ? तेसि. मोगाहणाए वड्ढि-हाणीणमभावेण थिरसरूवेण अवट्ठाणादो। जं तमधुवं सश्चित्तद्वाणं तं संसारत्थाण जीवाणमोगाहणा | कुदो ? तत्थ वड्ढि-हाणीणमुवलंभादो । जं तमभंतरं सचित्तट्ठाणं तं दुविहं संकोच-विकोचप्पयं तविहीणं चेदि । जं तं संकोच-विकोचप्पयमभंतरसचित्तहाणं तं सव्वेसि सजोगिजीवाणं जीपदव्वं । जं तं तविहीणमभंतरं सञ्चित्तद्वाणं तं केवलणाण-दसणहराणं अमोक्खढिदिबंधपरिणयाणं सिद्धाणं अजोगिकेवलीणं वा जीवदव्वं । कधं जीवदव्वस्स जीवदव्यमभिन्नट्ठाणं होदि १ ण, सदो वदिरित्तदव्वाणमण्णवढाणहेदुत्ताभावादो सगतिकोडिपरिणामभेदणाभेदणत्तणेण सब्वव्वाणमवट्ठाणुवलंभादो । जं तमचित्तव्वट्ठाणं तं दुविहं रूवि-यचित्तदवठाणमरूवि-यचित्तदवट्ठाणं चेदि। जं तं रूविअचित्तवट्ठाणं तं दुविहं अन्भंतरं बाहिरं चेदि । जं तमन्भंतरं [तं ] दुविहं जहवुत्तियं-अजहबुत्तियं चेदि। जं तं जहवुत्तिअभंतरहाणं तं किण्ह-णील-रुहिर-हालिद्द-सुकिल-सुरहि-दुरहिगंध तित्त-कडुयकसायंबिल-महुर-ण्हिद्ध ल्हुक्ख-सीदुसणादिभेदेण अणेयविहं । जं तमजहवुत्तिरूवि-अचित्तदवट्ठाणं तं पोग्गलमुत्ति वण्ण-गंध-रस फास-अणुवजोगत्तादिभेदेण अणेयविहं। जंतं बाहिररूविअचित्तवट्ठाणं तमेगागासपदेसादिभेदेण असंखेजवियप्पं ।
जं तमरूवि-यचित्तदव्वट्ठाणं तं दुविहं अन्भंतरं बाहिरं चेदि । जं तमभंतरमरूवि-अचित्तदव्वट्ठाणं तं धम्मत्थिय-अधम्मत्थिय-आगासत्थिय-कालव्यामप्पणो सरूवाषट्ठाणहेदुपरिणामा। जं तं बाहिरमरूवि-अचित्तदव्वट्ठाणं तं धम्मस्थिय-अधम्मत्थिय-कालदम्वेहि ओहद्धागासपदेसा। आगासत्थियस्स णस्थि बाहिरहाणं, आगासावगाहिणो अण्णस्स दव्वस्स अभावादो। जं तं मिस्सवठ्ठाणं तं लोगागासो।
-षट० खं ४।२,४/सू १७५/टीका।पु १०।पृ० ४३४-३६ स्थान चार प्रकार का होता है --- नाम, स्थापना, द्रव्य और भाव। इनमें नाम और स्थापना स्थान सुगम है, अतः इनका नहीं कहा जाता है । द्रव्यस्थान दो प्रकार का होता है-आगम द्रव्यस्थान और नोआगम द्रव्यस्थान। इनमें आगम द्रव्यस्थान स्थान-प्राभृत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org