________________
( १०४ )
(ख) कषायश्लेपप्रकर्षापकर्षयुक्ता योगवृतिर्लेश्या ।
१२ विद्यानन्द
कषायोदयतो योगप्रवृत्तिरूपर्शिता ।
'१४ नेमिचन्द्राचार्यचक्रवर्ती
* १३ सिद्धसेनगणिः
लिश्यन्ते इति लेश्याः मनोयोगावष्टम्भजनितपरिणामः । - सिद्ध० अ २ । सू ६ | पृ० १४७
- राज० अ ६ | सू७ । पृ० ६४ । ला १३
जोगपत्ती लेस्सा कसायउदयाणु रंजियाहोइ ।
०७ योग के भेद १ दो भेद
- श्लो० अ २ । सू ६ | श्लो ११ । पृ ३१६
कायवाङ मनः कर्म योग ।
*१५ हेमचन्द्रसूरि द्वारा उद्धृतः
XXX सत्यं किन्तु योगपरिणामो लेश्याः, योगस्तु त्रिविधोऽपि कर्मोदयजन्य एवततो लेश्यानामपि तदुभयजन्यत्वं नविहन्यते |
- अनुओ ० सू १२६ पर हेमचन्द्रसूरि वृत्ति
- गोजी ०
• गा ४८६
- तत्त्व अ ६ । सू. १
भाष्य- - कायिकं कर्म वाचिकं कर्म मानसंकर्म इत्येष त्रिविधो योगो भवति । एकशो द्विविधः । - शुभश्चाशुभश्च । तत्राशुभो हिंसास्तेयाब्रह्मादीनि कायिकः सावद्यानृतपरुषपिशुनादीनि वाचिकः, अभिध्यान्यापदेर्ष्यासूयादीनि मानसः । अतो विपरीतः शुभ इति I
Jain Education International
प्राणातिपातानृतभाषणवध चिन्तनादिरशुभः । प्राणातिपातादप्तादानमैथुनप्रयोगादिशुभः काययोगः । अनृतभाषणपरुषासत्यवचनादिर शुभोषाग्योगः । बध चिन्तनेयस्यादिरशुभो मनोयोगः ।
Xxx अहिंसाऽस्तेयब्रह्मचर्यादिः शुभः काययोगः । सत्यहितमितभाषणादिः शुभो वाग्योगः । अर्हदादिभक्तितपोरु विश्रुतविनयादिः शुभो मनोयोगः । x x x । कथं योगस्य शुभाशुभत्वम् ?
शुभाशुभ परिणामनिवृत्तत्वाच्छुभाशुभव्यपदेशः । शुभ परिणामनिर्वृत्तो योगः शुभः, अशुभपरिणामनिवृ त्तश्वाशुभ इति कथ्यते, न शुभाशुभकर्म कारण
For Private & Personal Use Only
www.jainelibrary.org