________________
( ६६ ) कार्यस्य कर्मापि तदुनुरूपं शुभं पुण्यरूपं वध्यते, अशुभं वा पापरूपं बध्यते, न तु संकीणस्वभावमुभयरूपमेकदैव बध्यत इति । योग अजीवद्रव्य-परिणाम है .०८ योग अजीव द्रव्य परिणाम है
___ जीवदव्वा णं भंते ! अजीवदव्वा परिभोगत्ताए हव्वमागच्छंति, अजीवदव्वाणं जीवदव्वा परिभोगत्ताए हव्वमागच्छंति ? xxx । गोयमा। जीदव्वा णं अजीपव्वे परियाइयंति, अजीवदव्वे परियाइइत्ता ओरालियं वेउब्वियं आहारगं तेयगं कम्मगं, सोई दियं जाव फासिदियं, मणजोगं, पइजोगं, कायजोग, आणापाणुत्तं च णिवत्तयंति, से तेण?णं जाव 'हव्वमागच्छंति'।
-भग• श २५ । उ सपृ ४ जीवद्रव्य अजीवद्रव्य को ग्रहण कर औदारिक यावत् कामण-पाँच शरीर, श्रोत्रेन्द्रिय यावत् स्पर्शनेन्द्रिय-इन पाँच इन्द्रिय, मनोयोग, वचनयोग, काययोग तथा श्वासोच्छ्वास रूप में परिणमन कराता है, अतः योग अजीवद्रव्य का परिणाम है । .०९ योग क्षीरानवादि लब्धकलाप है xx x योगः क्षीरास्रवादिलब्धिकलापसम्बन्धःx xxi
आया० शीलांकाटीका .१० योग आस्रवद्वार है
पंच आसवदारा पन्नत्ता तं जहा-मिच्छत्तं अविरई पमाया कसाया जोगा।
-सम० सम ५ । सू ५। पृ० १३ पाँच आश्रव द्वार है-मिथ्यात्व, अव्रत, प्रमाद, कषाय और योग । .११ योग मार्गणा का एक भेद है
गइ इंदिए काए जोगे वेदे कसाए णाणे संजमे दंसणे लेस्सा भविय सम्मत्त सण्णि आहारए चेदि। -षट • खं १ । १ । सू ४ । पु १ । पृ० १३२
___टीका-गताविन्द्रिये काये योगे वेदे कषाये ज्ञाने संयमे दर्शने लेश्यायां भव्ये सम्यक्त्वे संशिनि आहारे च जीवसमासा: मृग्यन्ते । .१२ योग सत्यपर्याप्ति का एक भेद है
पजत्तिया णं भंते ! भासा कतिविहा पण्णता ? गोयमा ! दुविहा पपणत्ता। तं जहा-सच्चा य मोसा य| सच्चा भंते। भासा पजत्तिया कतिविहा पण्णत्ता ? गोयमा ! दसविहा पण्णत्ता। तं जहा-जणवयसच्चा १
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org