________________
मनोरम
૨૭
स्पर्शन ४४८५, काल २.१०८, अतर १.१२, भाव ३.२२० ब अल्पबहुत्व १.१४८। मनोरम - ३२७८ अ, किन्नर २१२४ ब, सुमेरु ४.४३७
अ 1
३.२७८ अ
मनोरमा मनोरम्य - राक्षसवंश १.३३८ अ । मनोवंदना - वदना ३.४६४ ब ।
मनोवर्गणा - वर्गणा ३.५१३ अ, ३.५१५ ब, ३.५१६ अ । मनोवेग - २.२७८ अ चक्रवर्ती ४.१५ अ राक्षसवश
१३३८ अ ।
---
मनोवेगा - ३.२७८ अ, तीर्थकर चन्द्रप्रभ की यक्षिणी २३७६ । मनोहर २.२७८ अ तीर्थकर पद्मप्रभ श्रेयांस व वासुपूज्य २.३८३, मनोरग जातीय व्यन्तरदेव ३२६३ अ, राक्षसवंश १३३८ अ, शतारेंद्र का यान ४५११ ब । मनोहरण- ३२७८ व यक्ष ३३६६ अ । मनोहर लाल - इतिहास १३३४ अ ।
मनोहरा
नारायण ४१८ ब ।
मनोहरी - कुलकर४२३ ।
मनोह्लाद - राक्षसवश १.३३० अ ।
ममकार ३२७८ व अहकार १.२१५ अ ।
ममत्व ३२७८ व परिग्रह ३.२४ ब शरीर ४.८ अ हिंसा (सुख) ४५३२ ब ।
ममेदं बुद्धि - वात्सल्य ( आकाक्षा ) ३५३२ ब ।
-
-
मय- ३२७८ ब यदुवंश १.३२७ । मयणज्य – इतिहास १३४७ अ ।
-
मयणपराजयचरिउ --- इतिहास १३४५ ब ।
मयूर अच्युतेद्र का यान ४.५११ ब मयूरग्रीव - भावि शलाकापुरुष ४२६ अ । मयूरपिच्छ शुल्लक २१८८
ब ।
मयूरवान् - राक्षसवंश १.३२३८ अ ।
मयूरी चक्रवर्ती ४.११ ब ।
।
मरण - ३.२७८ व आहारातराय १.२९व काल २६६ अ, नरक २५७४, श्या ३४२७ व षट्कालिक हानि-वृद्धि २.१३ ।
मरणकांडिका - इतिहास १३४३ ब ।
मरणसूतक सूतक ४.४४२ व मरणावली- उदीरणा १.४१० अ । मरणाशीच सूतक ४.४४२ ब ।
मरणासन्न - स्वाध्याय ४.५२६ अ । मरियानी - गंडविमुक्त देव २.२१० ब
।
-
Jain Education International
मल्लभूषण
मरीचि - ३२८८ अ, अक्रियावादी १.३२ अ एकांती
१,४६५ ब ।
मरु - ३०२८८ अ ।
मरुडवश- ३.३१४ अ ।
मस्त ३२६८ अ, लोकातिक देव ३.४९३ व स्वर्गपटल-निर्देश ४५१६, विस्तार ४५१६, अकन ४५१९ व देवआयु १.२६६ ।
मदतचारण ऋद्धि - ऋद्धि १.४४७, १४५२ ब । मरुत्वान यज्ञ --- ४.२२ अ ।
मरुदेव - ३२०० अ, यदुवंश १.३२७ ।
,
मरुदेवी ३२८ अ कुलकर ४.२३, चक्रवर्ती ४११ व तीर्थंकर ऋषभ २३८० ॥
मरुदेव कुलकर ४ २३ । मरुप्रभ-२२८८अ किपुरुष २१२५ अ
मरुभूति - ३.२८८ अ ।
मर्मस्थान - ३.२८८ अ, औदारिक शरीर १.४७२ अ ।
मर्यादा - ३.२८८ अ, जल २३२५ अ, भक्ष्याभक्ष्य ३.२०२ अ, ३२०३ अ ।
1
मल -३२८८ अ परिषद् ३.३३ व ३.३४अ समिति ( प्रतिष्ठापन ) ४. ३४१ ब । मलद३२०० व मनुष्यलोक ३२७५ अ । मलशेष आहार १.२०१ ब ।
मल परिवह३२६६ व ३३३, ३-३४ अ । मलय-३२० प्रतिनारायण ४२० व बलदेव ४.१६ ब. मनुष्यलोक १२७५ व, यदुवरा १३३७ । मलयकीति - इतिहास १३३३ अ ।
मलयगिरि - मनुष्यलोक २.२७५ ब श्वेतावर टीकाकार १३३१ अ ।
मलिन- सम्यग्दर्शन ४.३७० व
मलीषध ऋद्धि ऋद्धि १४४७, १४५५ अ ।
मल्ल - ३.२८८ ब, मनुष्यलोक ३ २७५ अ-ब । मल्लधारीदेव-३२८१ अ नदिष देशीय गण १.३२४
व इतिहास - १.३३१ ब ।
मल्लवादी - ३.२८६ अ इतिहास - प्रथम १.३२६अ, १. ३४० ब ।
मल्लि - तीर्थंकर मुनिसुव्रतनाथ के गणधर २.३८७ । मल्लिणाह कब्व - इतिहास १.३४५ ब । मल्लिनाथ - ३२८९ अ तीर्थंकर प्ररूपमा २.३७१-३११। मल्लिनाथचरित्र - ३२८१ अ इतिहास १ ३४५ ब । मल्लि भूपाल - ३.२८६ अ ।
महिलभूषण - ३२८१ अ नंदिसंघ १.३२४ अ, इतिहास
प्रथम १.३३३ अ ।
For Private & Personal Use Only
www.jainelibrary.org