________________
४१४
Jain Education International
कि सो हु तस्स इट्टो जोइज्जइ जो न धम्मम्मि ? | को अमपातितो जयमहिल्स मुबी वि गय-मय-पव्यइए सोयं न कुर्णति सप्पुरिसा 1 गुणवंता निहु कलिगा विच्छाइजंति सप्पुरिसा । गोविजंतं पि जओ अकज्जमिह नज्जइ जयम्मि । चाविजति न मिरिया जह चणया । छालीए मुहे अहवा किं माइ कुंभंड ? | जतियमेत्तो नेदो दुक्खाण गयो वि सत्तिओ देव । जम्दा पमाणा परिणाममुहा सुवणमेती । जम्दा पनि विपद लोमेणं, किं पुण मनुस्यो । जारिसिया हवइ गई मई वि मरणम्मि तारिसिया । ज्वसम्मि विद्धा किन पाति । जो चितवइ विरुद्ध परस्स तं आवइ घरस्स ।
जो जत्तियस्स अत्थस्स भायणं सो हु तत्तियं लहइ ।
जो जमिह काउकामो सोऽवस्सं लहइ कइया वि ।
अष्टमं परिशिष्टम्
तं फल जं समुज्ज
ता नत्थि सा अवस्था कम्मवसा जा न संपडइ । ताकीवतः वर्गों यावद् भीः स्ामिनो मती । ! तेयगुणमडियानं किम जीवोमम्मि ! | सकराए ।
क्यारसो न महुरि दंसणसाराई पेम्माई ।
दिट्ठो मानवदेसो सदा मंडा भए इदि । दिज्जउ जम्हा वक्का हु कीलिया वक्कवेहस्स । दुःखापन्नेऽथवा साधावसाधुः सुखमश्नुते ।
दुनिया होइन दुमाया
देवाय कार्येषु वाच्यता काऽनुजीविनाम् ।
धतूराहलु कवणि खज्जइ ? ।
पिरत् विवरीयमयणस्स ।
घिसि घिसि विसय अंगुसंतावह । घिसि घिसि विसय जि कारणु [ पावह ] ।
धिसि घिसि विसय नियाणु जि मारह |
पिसि पिसि विसय हेउ संसारह
न अन्ना होइ मुणिभणियं ।
न कषत्यं समितिं स्वामल्पस्कन्धे द्रुमे गजः ।
नचिय निरत्व अंधवारि
नत्थि अविसओ सिणेहस्स ।
नस्थि भयं जग्गमाणस्स ।
न दुसरं किपि गरयाणं ।
न हि गामसामियाओ लब्भइ मंडलियसामित्तं । निम्बडियपयावगुणा कुतु जे कि पितह वि मुद्दा ।
For Private & Personal Use Only
पत्राङ्कः
३२७
२५२
३४८
१४८
३३०
१९५
१३४
५२
१८०
१६५
३२०
४९
३५७
११६
३५७
८३
३७
३०९
३३६
३००
१९३-४१, ३०६
९४
२८५
३१०
३१५
३११
८३
९३
܀ ܀
९०
१४९
३०९
८३
३५९
५१
३१३
१२०
९२
गाथावङ
१८
२१८
२२
८
२८
५२
१६
१८३
६७
२८
३१०
१००
९३
७५
७३
८
४२
५९
५२
३३७
४०
१११
२४
७०
१४३
९५
८ ६४
१४
१४
१४
१४
४५
५६
१६७.
१५३
६५
३७.
www.jainelibrary.org