________________
सुभाषितपद्यानामनुक्रमः .
४०९
१९१
१९१
१०३
गाथादि
विषयः पत्राः गाथाद्याः मम तावन्मतमेतदिह, किमपि यदस्ति तदस्तु । रमणीभ्यो रमणीयतरमन्यत् किमपि न वस्तु ॥ नारीप्रशंसायाम् १९४ मयणाइत्तो पुरिसो न गणइ वंसट्टिई हणइ कित्ति । गंजइ अप्पाणं, दलइ पोरिसं, मलइ माहप्पं ॥ कामे २८१ मह वायाए वुत्तो रूसइ हिययम्मि भंडणं कुणइ । जइ पुण जिओ त्ति बुञ्चइ तो तूसइ मनए अमयं ॥ सुवचने २६५ महिला अयसनिवासो, काड-कुहेडाण मंदिरै महिला । महिला नरयमहापुरपायडपयवी विणिहिट्ठा ॥ नारीनिन्दायाम् १४२ महिला कुडिलसहावा, बंधवकुलमेयकारिणी महिला । महिला नियहियया. पञ्चक्खा रक्खसी महिला ॥ , १९४ महिला दुहसयखाणी, सब्भावविवज्जिया सया महिला । महिला नरयदुवार, गुणगिरिवज्जासणी महिला ॥ ,, १९१ महिला नियचित्ता, उन्भडविसवल्लरी जए महिला । संतापजलणजाला परिभवतरुमंजरी महिला ॥ महिला मरणमयंडे, महिला दुग्गेज्ममाणसपयारा । महिला कयंतकत्ती, महिला मूलं परिभवाणं ॥ महिला मोहवरहिया अरज्जुयं बंधणं जए महिला । खगरत-खणविरत्ता हलिहरागोवमा महिला ॥
" १४२ मा जम्मउ सो पुरिसो, जाओ वि हु जियउ मा चिरं कालं । जिणसासणावमाण सामत्थे सहइ जो मूढो ॥
जिनधर्मप्रभावनायाम् ३५७ मात्रा स्वना दुहित्रा वा न विविकासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥ शीलरक्षायाम् ३३० मायन्हियाहि नडिओ जलबुद्धीए जहा भमइ कोइ । तह जीवो विसयवसो भवगहणे भमइ सुहबुद्धी ॥ विषयपरिहारे २५९ मां स भक्षयिताऽमुत्र यस्य मांसमिहादयहम् । एतन्मांसस्य मांसत्वं प्रवदन्ति मनीषिणः ॥
मांसत्यागे १८६ मित्तेहि जाव न सुयं सुहं व दुक्खं व जीवलोयम्मि । सुयणाण हिययलग्गं तावऽच्छइ नद्धसी व ॥ मित्रे २२४
मुद्धाण नाम हिययाइं हरति हत !, नेवच्छकम्मगुणणेण नियविणीओ। छेया पुणो पयइचंगिमरंजणिज्जा, दक्खारसो न महुरिज्जइ सकराए ॥
वैदग्भ्ये ३०० ३३७ मुहमहुरा परिणइदारुणा य दीसइ मणोहरा महिला । किपागफलसरिच्छा महिला मूलं अणत्थाणं ॥ नारी निन्दायाम् १४२
मृगा मृगैः सख्यमनुव्रजन्ति, गावश्च गोभिस्तुरगास्तुरः । मूर्खाश्च मूर्खः सुधियः सुधीभिः, समानशील-व्यसनेषु सख्यम् ॥
सख्ये १७९ मोहं धियो हरति कापथमुच्छिनत्ति, संवेगमुन्नमयति प्रशमं तनोति । सूतेऽनुरागमधिकं मुदमादधाति, जैनं वचः श्रवणतः किमु यन्न धत्ते ॥
जिनवचने १२९ यः स्वापतेय-गृह-पुत्र-कलत्रमूढः, कालं करोति स भवेदिह दुःखधाम । तस्मात् समाधिवशगेन विवेकभाजा, मर्तव्यमन्यजन्मन्यमृतत्वहेतोः (?) ॥
समाधिमरणे २६५ यत् प्राप्तवान् त्रिदशसार्थपतित्वमिन्द्रः, पातालराज्यमपि शास्ति यदत्र शेषः । यच्चकार्तिपदवी परिपाति चक्रो, तत् पात्रदानजनित फलमामनन्ति ॥
दाने १६ यत् सुस्थिता गतरुजो निरवद्यदेहा आजन्म जन्मनिवहा गमयन्ति कालम् । तत् सर्वमजिगणनिर्मलनस्य [शस्य] श्रेयोविजृम्भितमुदारधियो भणन्ति ॥
अहिंसायाम् २३० यदपि प्रथितं मृते जने, मिलिते क्यापि च रुद्यते जनैः । अवगच्छ स काकरोलकः, क्रियते तैः पतिते कलेवरे ॥ शोके ३४९ यदि शोककृदानयेन्मृतं, म्रियमाणं विनिवर्तयेजनम् । विदधातु शुचं न चेदिदं, द्वितयं कि कृतयाऽनया वृथा ॥ , ३५० यदत् शुभो लवणरूपरसो रसेषु, चिन्तामणिर्मणिषु यद्वदिह प्रशस्यः । तद्वच्च धर्मशुभकर्मणि शुद्धभावस्तस्मात् तमेव भजताशुभभावहानात् ॥
शुभभावे ९५ यद्वन्मनुष्यनिवहेषु जिनः प्रधानः, स्वर्णाचलो गिरिवरेषु यथा वरेण्यः । तारागणेष्वपि यथा शशभृत् प्रशस्यः, सम्यक्त्वमेवमिह धर्मविधी विदन्ति ॥
सम्यक्त्वे यस्यासबो व्रजन्त्यत्र नमस्कारसमाः स चेत् । मोक्षं कथञ्चिन्नो यायादवश्यममरो भवेत् ॥ परमेष्ठिनमस्कृतौ १३२ युक्तमुन्मुक्तकण्ठेन वने हा हेति रोदितुम् । विद्वानपि जनो यत्र मार्गमुत्सृज्य गच्छति ॥
अनाचारे ६३ रने वि कयावासा कसायवसया वयति नरयई । वसिमे वि कयनिवासा जिइंदिया जति सुरलोयं ॥ क्रोधे ३१५ रहो नास्ति क्षणो नास्ति नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां सतीत्वमुपजायते ॥ द्रौपदीसत्यवाक्यम् ३३० रे जीव ! कसायहुयासणेण दड्ढे चरित्तघरसारे । भमिहिसि भवकतारे दीणमुहो दुत्थिओ य तुमं ॥ निवेदे १४५ १४८ रे जीव | सुह-दुहेसुं निमित्तमत्त परो जियाणं ति । सकयफलं भुजतो कीस महा कुप्पसि परस्स!॥
१४५ १४७
CD
युक्त
कसायवसया वयति नरयई । वसिम
मपजायते ॥ द्रौपदीसत्यवाक्यम् ३३०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org