________________
३३०
आख्यानकमणिकोशे
अवि य
सविलासहसिय-जंपिय-सकडक्खनिरिक्खणाइणा दीहो । समरंगणसूरो वि हु तीए विहिओ सवसवत्ती ॥१८॥ तथा चाभ्यधायि
मत्तेभकुम्भदलने भुवि सन्ति शूराः , क्रूरप्रचण्डमृगराजवधेऽपि दक्षाः ।
सत्यं ब्रवीमि कृतिनां पुरतः प्रसह्य , कन्दर्पदर्पजयिनो विरला मनुष्याः ॥१२॥ तत्तो तं नियमित्तम्स संतियं सुकयमवगणेऊण । सह तीए मोहियमई लग्गो सक्खं अकज्जम्मि ॥२०॥
दीहो अदीहदरिसी तीए विहिओ सुदीहदरिसी वि। अहवा वि महिलियाहिं गिरि व्व गरुया वि भिज्जति ॥२१॥ भणियं च
नीयंगमाहिं सुपओहराहिं उप्पिच्छ-मंथरगईहिं । महिलाहिं निन्नयाहि व गिरि व्व गरुया वि भिज्जति ॥२२॥ घणमालाओ व समुल्लसंतसुपओहराओ वटुंति । मोहविसं महिलाओ गोणसगरलं व पुरिसस्स ॥२३॥
एवं सो तीए समं विजणवसाओ अकज्जमावन्नो । एत्तो च्चिय एयाहिं रहो विरुद्धो सयाणाण ॥२४॥ उक्तं च
मात्रा स्वस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामः, पण्डितोऽप्यत्र मुह्यति ॥२५॥ अन्नं च महिलियाणं रहम्मि न हु दंसणं हवइ जाव । सद्धि परपुरिसेणं ताव सइत्तं जओ भणियं ॥२६॥ रहो नास्ति क्षणो नास्ति, नास्ति प्रार्थयिता नरः । तेन नारद ! नारीणां सतीत्वमुपजायते ॥२७॥ एवं सो पच्छन्नो ववहरमाणो जणेण विन्नाओ । गोविजंतं पि जओ अकज्जमिह नज्जह जयम्मि ॥२८॥ तो जणपरंपराए नायमिमं बंभदत्तकुमरेण । तो तेणं नियचित्ते विचिंतियं चउरमइएण ॥२२॥ जइ पयडं चिय संपइ पच्चारिजंति कह वि हु इमाणि । ता लज्जं मोत्तणं विरूवमवि किं पि हु कुणंति ॥३०॥ जम्हा मयणायत्ता मणुया मारंति मायरं पियरं । पियपुत्तं पि हु तम्हा छन्नं केण वि पयारेण ॥३१॥
जाणावेमि इमाइं कह विहु विरमंति जइ अकजाओ। तो लटुं पयर्ड पुण पुच्छिज्जंतं नयविरुद्धं ॥३२।। उक्तं च
अर्थनाशं मनस्तापं गृहे दुश्चरितानि च । वञ्चनं चापमानं च मतिमान् न प्रकाशयेत् ॥३३॥ इय परिभाविय नयनिउणमन्नया तेसिमेव बोहत्थं । करकलियकाय-कोइलजुयलं संजमिय निबिडमिमो ॥३४॥ अंतेउरमज्झेणं वच्चइ उग्गिन्नकंबियाहत्थो । किमिमं वरायमेवं बद्धं तुह किं कयमिमेण ? ॥३५॥ इय पुट्टो सो जंपइ जणेण एयं विजाइयं जुयलं । दिटुं मए अकजं कुणमाणं नयरमज्झम्मि ॥३६॥ तत्तो हं नियनयरे अनयं न सहामि तेण पावमिमं । निहणामि एवमन्नो वि को वि जो काहिइ विरूवं ॥३७॥ निग्गहियव्वोऽवस्सं सो वि मए इय सुणित्तु दीहनिवो । जंपइ चुलणि पइ नायकुमरगंभीरभिप्पाओ ॥३८॥ काओ हं तं पुण कोइल त्ति जाणावियं कुमारेण । ता न हु सोहणमेयं सा वि हु जंपइ अनायनया ॥३॥ सिसुरूवाणं ओ! केत्तियाणि कन्नम्मि कुणसि किच्चाणि ? । बालत्तणओ जपंति जं व तं वा वि हु इमाणि ॥४०॥ अन्नम्मि दिणे संकिन्नहत्थिणी भद्दजाइओ हत्थी ! बंधिय तहेव वच्चइ कुमरो दीहो वि भणइ तयं ॥४१॥
संपइ किं भगसि पिए ! ? एयं पि हु अम्ह बोहणनिमित्तं । कुमरेण कयं तत्तो तं चिंतमु किं पि हु उवायं ॥४२॥ जओ
मटओ वि पिए ! छिज्जड वाही बालो वि हम्मए सत्त । मइ जीवंते अन्ने वि तुह सुया सुयणु ! होहिंति ॥४३॥ एवं सा सिक्खविया जंपइ कहमेरिसं महापावं । नियजाए ववसिज्जड़ मेच्छाण वि निंदणिज्जं ? ति ॥४४॥ एवं पइदिवसं पि हु चोइज्जंती चरित्तपरिचत्ता । मन्नइ तं पि हु पावा अहो ! हु मोहम्स माहप्पं ॥४५॥ परमेयं पयर्ड चिय किजंतं जणइ गरुयमववायं । ता पच्छन्नं कइया वि कन्जिही सहसु कइ वि दिणे ॥४६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org