________________
३०४
आख्यानकमणिकोशे
सिग्धं केण वि गंतुं निवेइओ एस वइयरो रन्नो । हरिसाऊ रियहियओ सो वि हु अंगे अमायंतो ॥१६७॥ देवीपवेसणकए नयरम्मि महूसवं समाइसइ । चयणानंतर निव्वत्तियम्मि अह तम्मि निवमग्गे ||४६८ ॥ मंगलगीयरवेणं अवलोयंती समग्गपुरसोहं । पविसद् पेच्छिज्जेती नर-नारिसहस्सर्वद्रेणं ॥ ४६६॥ वीइज्जती सियचामरेहिं कणयप्पहा करेणुगया । विज्जु व्व विरायंती बलायजुयजलयमालाए ||४७० ॥ पविसद् नरिंद्रभवणे विद्धाजणविहियमंगलपवित्ते । नारीहिं सलहियगुणा आसीसा मुहलवयणाहिं ॥ ४७१ ॥ रायाई पुरलोओ मिलिओ सच्चो वि तम्मि समयम्मि । नच्च गायइ पहसद् हरिसियहियओ तयागमणे ||४७२ ॥ रायाइमाणु साणं तेसिं मिलियाण निरुवमं सोक्खं । जं जायं तं तीरइ कहिउं नऽन्नस्स केणावि ॥ ४७३ ॥ अभयप्पयाणपुत्र्वं कहिओ देवीए वइयरो वणिणो । निव्विसओ आणत्तो सो वि हु रन्ना ससव्वस्सी ||४७४॥ तप्प भइ रज्जसोक्खं विसयमुहं मन्नए मणे राया । जं हिययनिव्वुईए विउसा मन्नंति परममुहं ॥ ४७५॥ विवया निरुन्चिग्गो विहवं पत्तो न गन्यमुब्बहइ । लच्छीए न छलिज्जइ अहो ! हु गरुयाण पुरिसवयं || ४७६ ॥ देइ अणवरदाणं पयड् भत्तिं पि सीलवंताणं । रक्खड़ तवोवणाई सया सहावेण मुहभावो ||४७७॥ चउरंगबलसमिद्धो पडियसत्तू विणिग्गयपयाचो । ससहरकरधवलजसो जाओ नरविक्कमनरिंदो ||४७८ ॥ एवं सो गुरुपयपज्जुवासणाजायवंछियपयत्थो । संपत्तसावयवओ पत्तो माहिंदकप्पमि ||४७९ ॥ ॥ नरविक्रमाख्यानकं समाप्तम् ॥१०७॥
जह एसो सप्पुरिसो संपइ-विवयासु तुल्लमणवित्ती । एयासु तन्नेण वि हरिस-विसाओ न कायव्व ॥ १ ॥
औद्धत्यदोषरहिता विभवे भवन्ति, दैन्यादपेतमनसो व्यसनेऽपि सन्तः । पुण्याशयाः स्तिमितनीरधिनीरकल्पाः, सर्वत्र सम्पदि विपद्यपि तुल्यचित्ताः ॥२॥ ॥ इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोशे सम्पद्-विपदोः सत्पुरुषतुल्यताप्रतिपादकः पट्त्रिंशत्तमोऽधिकारः समाप्तः ॥ ३६ ॥
[ ३७. दैवनिवारणाऽशक्यताधिकारः ]
पूर्व सम्पद्विपद्भवनं दैवविलसितमित्यभिहितम् । एतच्च पुरुपकारपरैरपि निवारयितुं न शक्यते । अतो तदभिधातुकाम आह पुरस्कार परेहिं वि विहिपरिणामो खलिञ्जए नेय ।
दियय-कुक्कुड-जायव-मित्ताणंदा यदिता ॥ ४६ ॥
। दृष्टान्ता
व्याख्या - 'पुरुषकारपरैरपि' उद्यमवद्भिरपि 'विधिपरिणामः' दैवविलसितं 'स्खल्यते' निवार्यते 'नेय' त्ति नाह — द्विजयुतश्च - वराहमिहिर ब्राह्मणपुत्रः कुक्कुटश्ध - पक्षिविशेषः यादवाश्च - द्वारकावतीलोकाः मित्रानन्दश्च श्रेष्ठितः ते तथोक्ताः 'दृष्टान्ताः' उदाहरणनीति गाथाक्षरार्थः ॥ भावार्थस्त्वाख्यानकगम्यः । तानि चामूनि । तत्रापि तावत् क्रमप्राप्तं द्विजसुताख्यानकमाख्यायते । तच्चेदम्
Jain Education International
अस्थि समत्थसमीहियसंपाडणसंपयं थिमियवासं । निम्मलजसगुणभवणं पाडलिपुत्तं पवरनयरं ॥ १ ॥ तत्थ स्थिदरियरिउकरडिकेसरी पणयसयलसामंतो पुत्र्वपुहईसपालियपयपालणपच्चलो राया ॥२॥ नामेगं जियसत्तू जियरंभा विघ्भमा महादेवी । नियरायपट्टपयवीपट्टिया धारिणी नाम ||३||
For Private Personal Use Only
www.jainelibrary.org