________________
११८
आख्यानकमणिकोशे
तं ताय ! जुत्तित्तं न तुम्हमेयं जओ उ दुवियायं । होइ परं न दुमाया एस पसिद्धी जणे पयडा ॥ १११ ॥ सो भइ पुरा तुम्हे विलज्जिया जं न पुत्तभावम्स । ता इन्हिमविण्यफलं इमिणा रुवेण अणुहवह ॥ ११२ ॥ विन्नायवइयरेणं हीलिज्जतो स नयरिलोएणं । नीहरिओ नयरीओ संपत्तो नयरमेयं ति ॥ ११३ ॥ पोलिदुबारे चिट्टह चंडीए मंदिरम्मि जावेसो । एत्थंतरम्मि अम्हे समागया एत्थ विहता ॥ ११४ ॥ पत्तो तुमं पिबंदणनिमित्तमम्हं पओलिपाहरिओ । संपत्तो सो वि इमं संठविउ तत्थ रक्खत्थं ॥११५॥ अच्चंत भुविखओ हं भणिओ विप्पेण जमिह नेवेां । दुग्गापुरओ तुमए तं भोक्तव्यं ति भणिऊण ॥ ११६ ॥ जीवियनिरवेक्खेणं तेणं दुलहं लभित्तु आहारं । कंठपमाणे भुत्ते पाउन्भूया तिसा गिम्हे ॥११७॥ नन्नगओ भीओ सो चिन्तइ चित्तम्मि एरिसं धन्ना । जलजीवा एमाई अट्टज्झाणट्टिओ मरिउं ॥ ११८ ॥ निव्वत्तिय तिरिया उयमिव बाबीए ददुरो जाओ । अह पुणरवि विहरंता एत्थेव वयं समोसरिया ॥ ११९ ॥ नयरजणा मम बंदणकज्जेण विणिग्गया विभूईए । गच्छंताणं तेर्सि एसो मम संकहं सुच्चा ॥ १२० ॥ तेणं चित्ते चितिय हो ! मए एरिसो निसुयपुथ्यो । कत्थइ सदो बहुविहमीहाऽपोहं कुणंतस्स ॥१२१॥ जायं जाईसरणं एत्थेव समागओ महावीरो । जस्स समीवे पत्तो मं मोत्तुं दारपाहरिओ || १२२ || तो हं गंतुं वंदेमि पज्जुवासेमि हिट्ट चित्तो सो । नीहरिओ बाबीओ सालूरो सुद्धपरिणामो ॥ १२३ ॥ बच्चंतो मभ्गम्मिं तुह तुरयखुरप्पहारनिहओ सो । मरिउं विशुद्धचित्तो सोहम्मे ददुरंके ॥ १२४॥ देवेनु समुप्पन्नो इओ य सोहम्मसुरसहामज्झे । सहसक्खो संभंतो तुज्झ गुणुवित्तणं कुणइ ॥ १२५॥ थिरभावो सम्मत्ते अहो ! अहो ! सेणियम्स नरवणो । न हु चालिज्जइ तत्तो सुरेहिं मेरु व्व पचणेहिं ॥ १२६ ॥ एसो असद्दहंतो तंवयणं वज्जपाणिणा भणियं । तुज्झ परिक्खनिमित्तं एरिसरुवेण संपत्तो ॥ १२७॥ जं सिंचइ पूइरसेण मम पए दिट्टिचित्रभमो तुज्झ । गोसीसचंदणेणं आलिंगइ सुरवरो एसो ॥१२ ॥ जंपइ राया विन्नायतियस निस्सेसवइयरो इमिणा । आसीवाओ पहु ! किं निमित्त एयारिस दिन्नो ? || १२९ ॥ भइ जिणो संसारं मोत्तमसारं तुमं सिवं वच्च । एएण हेउणा मं पडुच्च मा जीव इइ वृत्तं ॥ १३०॥ तुह जीवंतस्स गुणो मयस्स नरयम्मि चेवें उचवाओं । तेण निमितेणिमिणा भणियं तं जीव सुइरं ति ॥१३१॥ अभयकुमारो एत्थं जीवंतो गुणगणं समज्जिइ । देवेसु मओ होही तम्हा दोसु वि अणुन्नाओ ॥१३२॥ चितो इह बहु पावं संचिणइ कालसूयरिओ | अपइट्टाणम्मि मओ गुरुकम्मो नारओ होही || १३३|| एएण कारणं पडिसिद्धो उभयपक्खओ चेव । अह नियुणिउं नरिंदो स अत्तणो नरयगइगमणं ॥ १३४ ॥ जंपइ राया दुग्गगइगुरुकृचपडंतसत्तनिवहस्स । उद्धरणनिविडतररज्जुसन्निभे सामिसालम्मि ॥१३५॥
I
सामिय ! किं मह होही तुमम्मि संते अहोगइनिवाओ ? । भयवंतेण वि भणियं अधि मा कुणमु निव! जेणं ॥ १३६ ॥ पुवं चिय बद्धाऊ गंतव्यमओ अवस्स नरयम्मि । भवियन्वयानिओगो न अन्नहा तीरए काउं ॥ १३७॥ किंतु मम समसरीरो समवन्नो समगुणो य तं होसि । उस्सप्पिणीए पढमो तित्थयरो पउमनाहो ति ॥ १३८ ॥ तं सोउं भइ निवो पुलइयदेहो विसायसहिओ य । भयवं ! अस्थि उवाओ जेण न निवडामि नरयम्मि ? ॥ १३९ ॥ जयसामिणा विभणियं जइ भिक्खं जइजणस्स दाविहिसि । कविलाए बंभणीए हत्थेणं कालसूयरिओ ॥ १४०॥ जइ मुंचइ दिणमेगं पाणिवहं ता न तुज्झ नरयगई। तो भणइ निवो एयाणि मम वसे चेव वट्टंति ॥ १४१ ॥ अह वंदितु जिणिदं चलिओ सम्मत्तनिच्चलो राया । नयराभिमुहं देवो सम्मत्तपरिवखणनिमित्तं ॥ १४२॥ सजलपएसे खुड्डुं गिन्हंतं मच्छए विङवेइ । तं दट्ट्टुं भणइ निवो भयवं ! तुमए किमारद्ध ? ॥१४३॥ जंपर मायासाहू चिक्किणि उं मच्छए महाराय ! | पाउसजलरक्खत्थं गिहिस्सं कंबलं एगं ॥ १४४ ॥ भणियं रन्ना जिणसासणस्स मा कुणसु लाघवं भद्द ! । जं किंचि तुमं जंपसि तं सव्वमहं करिम्सामि ॥ १४५ ॥
१. सोचा - रं० । २. जेण - रं० ।
Jain Education International
For Private Personal Use Only
www.jainelibrary.org