________________
७. जिनविम्बदर्शनफलाधिकारे शय्यम्भ यभट्टा ख्यानकम् । जो माणसम्मि वसिओ वियसियसयवत्तमासलामोए । सो किं फुल्लपलासे सविलासं छप्पओ छिवह ? ॥४२॥ जो नासियधवगंगं गंगं धवलुज्जलं जलं लिहइ । गयसोहं सो हंसो किं सेसनईपयं पियइ ? ॥४३॥ जो कयसीयलतीरे नीरे रेवाए मज्जइ जहिच्छं । सो किं इयरे वियरे गओ गओ देइ दिहि पि ? ॥४४॥ जो घणलयसामलए मलए मयरंदवासिए वसिओ । सारंगो सारंगो सो किं इयरे धरे रमइ ? ॥४५॥ जो गंतुजितनए नए नओ भवइ वसइ वरवच्छे । सो नीलगलो विगलो कि विगयतलं मरूं सरइ ? ॥४६॥ जो पोढपुरंधिरए रओ पकामं पकामकामम्मि । सो किं मोहियमोरे खोरे कामे मणं कुणइ ? ४७॥ इय सिरिवीरजिणेसरनिरुवमपयपंकयं नयं जेहिं । सो हरिहराण किं सुहसमूहमहणे कमे नमइ ? ॥४८॥ इय जो जिणिंदनिरुवमवयणामयपाणपियणदुल्ललिओ । सो सेसकुनयमयकजिएमु न य निव्वुइं लहइ ।।४९|| आउच्छिऊण सुलसं तओ गओ अम्बडो नियट्ठाणे । सुलसा वि य पजंते कमेण संलेहणं काउं॥५०॥ सुमरंती वीरजिणं खामंती सयलसत्तसंघायं । गरिहंती दुच्चरियं पभणंती पंचनवकारं ॥५१॥ मरिऊण गया सग्गे तत्तो चविऊण भरहवासम्मि । उववज्जिही जिणिंदो पनरसमो निम्ममत्तजिणो ॥५२॥
॥सुलसाख्यानकं समाप्तम् ॥२५॥ जह एएहिं विसुद्धं सम्मत्तं पा लियं सुगइमूलं | तह अन्नेण वि एवं पालेयव्वं पयत्तेण ॥१॥
यद्वन्मनुप्यनिवहेपु जिनः प्रधानः, स्वर्णाचलो गिरिवरेषु यथा वरेण्यः ।
तारागणेप्वपि यथा शशभृत् प्रशस्यः, सम्यक्त्वमेवमिह धर्मविधौ वदन्ति ॥१॥ ॥इति श्रीमदाम्रदेवसूरिविरचितवृत्तावाख्यानकमणिकोषे सम्यक्त्वगुणवर्णनः षष्ठोऽधिकारः समाप्तः ॥६॥
[७. जिनबिम्बदर्शनफलाधिकारः।] व्याख्यातं सम्यक्त्वम् । इदं च प्राप्तमपि जिनबिम्बदर्शनादेोधिसद्भावाद् विशुद्धिमासादयति इत्यनेन सम्बन्धेनाऽऽयातं जिनविम्बदर्शनं व्याख्यातुकाम आह
जिणबिंबदसणाओ लहुकम्मा केइ इत्थ बुज्झति ।
जह सेजंभवभट्टो अद्दयकुमरो य संबुद्धा ॥१२॥ व्याख्या-'जिनबिम्बदर्शनात्' सर्वज्ञप्रतिमावलोकनात् 'लघुकर्माणः' स्वल्पीभूतज्ञानावरणीयादिकर्ममलाः 'केचन' न सर्वे 'अत्र' भवे 'बुध्यन्ते' अवगततत्त्वा भवन्ति । दृष्टान्ताभिधानायाह–'यथा' येन प्रकारेण 'शय्यम्भवभट्टः' प्रभवसूरिशिष्यः 'आर्द्रककुकुमारश्च' सम्बुद्धौ इति गाथाक्षरार्थः ॥१२॥
भावार्थस्त्वाख्यानकाभ्यामवसेयः । ते चामू । तत्र तावदादौ शय्यम्भवभट्टाख्यानकमारभ्यते । तश्चेदम्वीरजिणेसरदिन्नं निययपयं पालिउं सुहम्मम्मि । सिद्धिं गयम्मि तत्तो तम्स पयं जंबुणामम्मि ॥१॥ परिपालिऊण मोक्खं संपत्ते तप्पयं पभवसूरी । परिपालइ परियरिओ निरुवमगुणसाहुनियरेण ॥२॥ परगच्छ-सगच्छेमु वि निउणं पि निरिक्खियं पुरिसरयणं। कत्थइ अपेच्छमाणो नियगच्छधुराधरणधवलं ॥३॥ जा उवओगं पुवेसु देइ ता नियइ रायगिहनयरे । पारद्धमहाजन्नं सेजंभवमाहणं तत्तो ॥४॥ सिरिरायगिहे नयरे सूरी पत्तो तओ य मज्झन्हे । संपेसइ सिक्खविउं मुणिजयलं जन्नवाडम्मि ॥५॥
.. १. खिउं पुरि० २० । २. सिजंभव० २० । एवमग्रेऽपि कथासमाप्तिं यावद् शेयम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org