________________
२. दानस्वरूपवर्णनाधिकारे नाग श्रीब्राह्मण्याख्यानकम्
जइ परिहासह तीए तुम्हाणं सव्वहा अभिमयं च । मह जीयनिव्विसेसं ता पेससु तं सिणेहेण ॥ १५५ ॥ इ बाइ लेहं रन्ना लेहारिया इमं भणिया । भो भो ! किमेवमेयं विन्नायसामिणा लिहिये ? ॥ १५६ ॥ कि अम्हाणं तस्स य कोइ विसेसो समत्थि रज्जम्मि ? । जेणाहं नियरज्यं सव्वगिणं तस्स कप्पेमि || १५७|| हकारिऊण भणिया गणिया रन्ना जहा तए भद्दे ! | विन्नत्तमासि एवं जह मोत्तु मूलदेवं मे || १५८ || अन्नोन पेसियो पुरिसो ता एस सो महाराया । संजाओ पुत्र्वज्जियपुन्नमहापरिणइवसे || १५९ ॥ तो तुझाssणयणत्थं नियपुरिसा पेसिया इहं तेण । ता जाहि तम्स पासे पडिहासइ तुज्झ जड़ चित्ते ॥ १६० ॥ तो भइ देवदत्ता देव ! सया वि हु मणोरहो आसि । संपुण्णो पुण इहि तुम्हाणुन्नाए अम्हाणं || १६१॥ विभवेण इऊणं पट्टविया मूलदेवपा सम्मि । पत्ता य तत्थ तेण वि पवेसिया गुरुविभूईए || १६२ || तीए सह विसयसोक्खं उबभुंक्तस्स जाइ जा कालो । ता सद्धभट्टेणं निसुया रजस्स संपत्ती || १६३ ॥ तथाssaओ पविडो पडिहारनिवेओ निवसमीवे । दिन्नो गामो रन्ना चि तस्स भणिउं इमं वयणं ॥ १६४ ॥ पालज्जसु नियगामं अज्जप्पभि परं तुमं किंतु । मह नयणगोयरे मा हवेज्ज कइया विजाजीयं ॥ १६५ ॥ अह अन्नया य अयलो उज्ज्ञेणीए धणचणनिमित्तं । चिन्नायम्मि नयरे पत्तो बहुलोगपरियरिओ ।।१६६।। मंजिट्टाइयाणमज्झे गोवित्तु परमवत्थूणि । मंजिट्टाईण पुणो कं पाडेउमारो ॥१६७॥ नाओ सुकिलोएण कह वि तो दंसिओ नरवइस्स । जह देव ! सुकवोरीए वाणिओ सावराहु ति ॥ १६८॥ राया वि संभमभंतलोयणो जा पलोयए सम्मं । कह अयलत्थवाहो ? अबो ! अच्छरियमेयं नि ॥ १६९॥ तो भणियं नरइणा परियाणसि को अहं ? भगद अयलो । नियकित्तिभरियभुवणं देव ! तुमं को न याणेइ ॥ १७० ॥ तो नरवणा साहिनियत्ततो विस जिओ अयलो । सम्माणदाणपरिओसञ्चयं
परिमुक्क || १७१ ॥
अह मूलदेवराया नएण परिपालिऊण नियरज्जं । सावगधम्मं च तहा मरिडं देवेसु उववन्नो ॥ १७२ ॥
॥ मूलदेवाख्यानकं समाप्तम् ॥११॥
इदं च सुपात्रदानं कल्याणावहमप्यशुभ परिणामेनामुन्दरं दत्तं प्रत्युत भवभ्रमणाय भवतीत्यत आह जो अमन्नं असणाइ देइ साहूण दुट्ठपरिणामो |
सो कि नागसि विव दुहपउरे भमइ संसारे ||७||
व्याख्या – यः कश्चिद् 'अमनोज्ञम्' असुन्दरम् 'अशनादि' ओदनादि 'ददाति' वितरति 'साधुभ्यः' मुनिभ्यः 'दुष्टपरिणामः' अनुभभावः 'सः' जीवः 'किल' इति आप्तोक्तौ 'नागश्रीरिव ' ब्राह्मणभार्येव 'दुःखप्रचुरे' प्रभूतदुःखे 'भ्रमति' पर्यटति 'संसारे' भवे इत्यक्षरार्थः ||७|| भावार्थस्त्वाख्यानकगम्यः । तच्चेदम्
पाए पुरवरी निवसति सहोयरा दिया तिन्नि । सुपचित्तो पवरकलो सोमो सोमो व्व ताणेगो ॥ १ ॥ सोमो विभुइभासी हगेव्व तह सोमदत्तनामो ति । तहओ य सोमभृई गुरुभरणरुई मुसीसो व्व ॥ २॥ नागसिरी भूयसिरी जसिरी ताण भारिया कमसो । सव्वेसि पि सुहेणं वच्चइ कालो अहन्नदिणे ||३|| नागसिरीए महुरयतुंबयवामहिओ उवक्खडियं । कडुयविसतुंबयं घय- गुडाइमुसिद्धिदहि ||४|| नायं च कह विविसतुंबयं तओ कहमिमं परिचएमि ? | उत्तमदव्यविमीसियमिय चिंतिय मुयइ एत्थ ॥ ५ ॥ अह् तत्थ सयलसिद्धं तपारगा धम्मघोसमुणिवसभा । निरुवममुणिपरिवारा पत्ता अह तेसिमेगमुणी || ६ | समहिज्जियन् परियाणियसयलमुत्तपरमत्थो । जीवाणं करुणारसनिज्झरणगिरिं समरूवो ॥७॥ आबालकापालियसामन्नो सीलसंगओ सोमो । पारइ सया वि काउं मासवखमणं महाभागो ||८|| अह अट्टि-मिजपे माणुरायरत्तो जिणिदधम्मम्मि | धम्मरुई धम्मरुई अणगारो मासपारणए || ९ || उच्चावयभवणसुं परिभमंतो पसंत-थिरचित्तो । नागसिरीए गेहे गओ तओ तीए सो दिट्टो ॥१०॥
Jain Education International
४३
For Private Personal Use Only
www.jainelibrary.org