SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 127 चर्यागीति ४५ [कृष्णपाद] [राग : मल्लारि] मणु तरु पंचिंदिय तसु साहउ । आसा बहल पत्त फल बाहउ ।। १ वर-गुर-वअण-कुढारें छिज्जइ । कण्हु भणइ तरु पुणु व उवज्जइ ॥ २ वद्धइ सु तरु सुहासुह-पाणिएँ । छेअइ विदु-जणु गुरुहु-पवाँणएँ ॥ ३ . जे तरु छेअहुँ भेअहुँ ण जाणहिँ । ते सडि-पडिअ मूढ भवु माणहिँ ॥ ४ सुण्णउ तरुवरु गअणु कुढारउ । छेअहि सो तरु मूलु ण डालउ ॥ ५ [संस्कृत छाया ] मनः तरुः पञ्चेन्द्रियाणि तस्य शाखा: । आशा: बहलानि पत्राणि फलानि बाधाः । १ वर-गुरु-वचन-कुठारेण छिद्यते । कृष्णः भणति तरुः पुनः न उत्पद्यते ॥ २ वर्धते सः तरुः शुभाशुभ-पानीयेन । छिनत्ति विज्ञ-जनः गुरोः प्रमाणेन ॥ ३ ये तरुं छेत्तुं भेत्तुं न जानन्ति । ते शटित्वा पतित्वा मूढाः भवं भुञ्जन्ति ॥ ४ शून्यं तरुवरः गगनं कुठारः । छिन्धि तं तरुं मूलं न शाखाः ॥ ५ [45] The mind is a tree, the five senses its branches, desires are the abundant leaves, distresses are the fruits. 1. It is cut with the axe of the word of the best of Gurus, so that, Kanha say, the tree does not grow up again, 2. That tree grows due to the water of good and bad Karman; but the wise man cuts it taking the Guru as his authority. 3. Those fools who do not know how to cut and hew the tree, they rotting and falling, enjoy the Samsāra. 4. Sunya is the tree, the sky, the axe. Cut down the tree so that neither the root nor the branches remain. 5.. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016005
Book TitleDoha Giti Kosa
Original Sutra AuthorSarahpad
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1997
Total Pages158
LanguageEnglish, Apbhramsa, Sanskrit
ClassificationDictionary & Dictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy