SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ 113 उदितः गगन-मध्ये अद्भुतः । प्रेक्षस्व रे भुसुकुः सहज-स्वरूपम् ॥ २ यद् जानति त्रुट्यति इन्द्रजालं । निभृतं निज-मनः ददाति उल्लालम् ॥ ३ विषय- शुद्धया बुद्धः आनन्दः । गगने यथा उज्ज्वालः चन्द्रस्य ॥ ४ अस्मिन् त्रिलोके एतावान् सारः । यदि भुसुकुः विनाशयति अन्धकारम् ॥ ५ [30] The cloud of Compassion sparkles incessantly. The quarrel between Existence and Non-existence is dispelled. 1. O Bhusuku, behold the wonderful own-form of Sahaja, that has arisen in the middle of the sky, knowing which illusion disappears, and one's own mind silently takes a jump. 2-3. By means of the purity of sense-objects the bliss is known, like the brightness of the moon in the sky. 4. In these three worlds, this much is the real essence —if Bhusuku destroys darkness. 5. चर्यागीति ३१ [ आर्यदेव ] ( राग : पटमञ्जरी ) जहिँ मणु इंदिअ पवणउ णट्ठउ । ण जाणमि अप्पण कहिँ पइट्ठउ || १ अकट करुणा डमरुलि वज्जइ । अज्जदेवउ णिरासउ रज्जइ ॥ २ चंदिणि चंदतें जिवँ पडिविसइ । चित्तु विकरणें तहिँ टलि पइसइ ॥ ३ छंडिअ भउ घिण लोआचारउ । चाहंतु चाहंतु सुण्णु विचारहु ॥ ४ अज्जअदेवें सअलु वि हारिउ । भउ घिण [दूसणु] दूरें णिवारिउ ॥ ५ ( संस्कृत छाया ) यत्र मनः इंद्रियाणि पवनः नष्टः । न जानामि आत्मा कुत्र प्रविष्टः ॥ १ आश्चर्यं करुणा डमरुकं वाद्यते । आर्यदेवः निराश्रयः रज्यति ॥ २ चन्द्रिका चन्द्रान्ते यथा प्रतिविशति । चित्तं विकरणे तत्र नंष्ट्वा प्रविशति ॥ ३ त्यक्त्वा भयं घृणां लोकाचारं । पश्यन् पश्यन् शून्यं विचारयत ॥ ४ आर्यदेवेन सकलं अपि हारितं । भयं घृणा दूषणं दूरे निवारितम् ॥ ५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016005
Book TitleDoha Giti Kosa
Original Sutra AuthorSarahpad
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1997
Total Pages158
LanguageEnglish, Apbhramsa, Sanskrit
ClassificationDictionary & Dictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy