SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ 109 चर्यागीति २७ (भुसुकुपाद) ( राग : कामोद) अद्धरत्तिहिँ भरु कवँलु विअसिउ । बत्तीस जोइणिहुँ अंगु उल्हसिउ || १ चालिउ ससहरु मग्र्गे अवधूइ । सदगुरु - वअणेंहिँ सहजु कहेइ ॥ २ चालिउ ससहरु गउ णिव्वाणे । कवँलिणि- कवँलउँ वहइ पणालें ॥ ३ विरमाणंदु विलक्खणु सुद्धउ । जो एत्थु बुज्झइ सु एत्थु बुद्धउ | ४ भुसुक्कु भइ मइँ बुज्झिउ मेलऍ । सहजाणंदु महासुह - लीलऍ ॥ ५ [ संस्कृत छाया ] अर्धरात्रौ पूर्णं कमलं विकसितम् । द्वत्रिंशद् - योगिनीनां अंगं उल्लसितम् ॥ १ चलितः शशधरः मार्गे अवधूत्यां । सद्गुरु वचनैः सहजं कथयति ॥ २ चलितः शशधरः गतः निर्वाणे । कमलिनी कमलं वहति प्रणालेन ॥ ३ विरमानन्दः विलक्षणः शुद्धः । यः अत्र बुध्यति सः अत्र बुद्धः ॥ ४ भुसुकुः भणति मया बुद्धः मेलके । सहजानन्दः महासुख - लीलया ॥ ५ (27) At midnight the lotus is in full bloom, the body of the thertytwo Yoginis was in delight ( therein ). ( 1 ). The Moon moved on the path of Avadhuti. The True Guru describes the Sahaja through his words. (2). The Moon moved so that it went to Nirvāna. The lotus of the lotus-stalk flows through channel. ( 3 ). The bliss of cessation, free of all characteristics is pure. He who knows this is a Buddha. ( 4 ) . Bhusuku says, in union I realized the Sahaja delight in the sport of Mahāsukha. (5) . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016005
Book TitleDoha Giti Kosa
Original Sutra AuthorSarahpad
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1997
Total Pages158
LanguageEnglish, Apbhramsa, Sanskrit
ClassificationDictionary & Dictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy