SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ 96 [संस्कृत छाया] नाडी-शक्ति दृढ धृता खट्वांगे । अनाहत-डमरुः नदति वीर-नादेन ॥ १ कृष्ण-कपाली प्रविष्टः प्रचारेण । देह-नगरे विहरति एकाकारेण || २ आलि-कालि-घंटा-नूपुरौ चरणयोः । रवि-शशि-कुण्डले कृते आभरणे ॥ ३ राग-द्वेष-मोहान् लागयित्वा क्षार(रूपेण) । पर-मोक्षं आनयति मुक्ताहारम् ॥ ४ मारयित्वा श्वश्रू ननान्दरम् गृहे स्याली । मातरं मारयित्वा कृष्णः भूत: कपाली ।।५ (11) The Nāļi-sakti is held firmly as Khatvānga. The drum of the Anāhata resounds with heroic sound. The Kāpālika Kanha moving on entered the city of the body and roams there with singleness of mind. He puts on the belled anklets of Āli and Kāli on the feet and the earrings of the Sun and the Moon as ornaments. Applying the ashes of Passion, Hate and Delusion, he obtains the pearl-necklace of the Highest Moksa. Killing in his house, the mother-in-law, the sister-in-law (of his wife), the wife's sister and the mother, Kanha became a Kāpālika. चर्यागीति १२ [कृष्णपाद] (राग : भैरवी) करुणा-पीढे खेल्लउँ णअ-पड़ । सदगुरु-बोहें जित्तिउँ भव-बलु ॥ १ फिट्टिउ दुआ मद्देसि रे ठक्कुरु । उवारि-उएसें [कण्ह-]णिअडउ जिणउरु ॥ २ पहिले तोडिअ वडिआ मारिअ । गअवरें टालिअ पंचजण घल्लिअ ॥ ३ मंतिहिं ठक्कुरु परिणिव्वित्तउ । अवसु करेविणु भव-बलु जित्तउँ ॥ ४ भणइ कण्हु अम्हे भल्लु दाउ देहुँ । चउसट्ठि कोट्ठअ गुण्णिअ लेहुँ ।। ५ [संस्कृत छाया] करुणा-पीठे क्रीडामि नय-पटं । सद्गुरु-बोधेन जयामि भव-बलम् ॥ १ विनष्टः द्विक:(?) मर्दयामि रे ठक्कुरं । उपकारि-उपदेशेन निकटं जिनपुरम् ॥ २ प्रथमेन त्रोटयित्वा वटिका मारिता । गजवरेण नाशयित्वा पञ्च जनाः क्षिप्ताः ॥ ३ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016005
Book TitleDoha Giti Kosa
Original Sutra AuthorSarahpad
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1997
Total Pages158
LanguageEnglish, Apbhramsa, Sanskrit
ClassificationDictionary & Dictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy