SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ 91 पाटयित्वा मोह-तरुं पट्टिकाः योजयित्वा अद्वय-(दृढ)-टङ्केन निर्वाणे उत्किरिता ॥३ आरुह्य दक्षिणं वामं मा पश्य निकटा बोधि: दूरं मा याहि ॥ ४ यूयं हे लोकाः भविष्यन्ति पर-गामिनः पृच्छत चाटिल्लं अनुत्तर-स्वामिनम् ॥ ५ (5) The profound Bhava-river flows swiftly. There is endless mud in the middle. It is fathomless. For the sake of Dharma Catilla builds a bridge. People going to the other shore can cross fearlessly. Splitting the tree of delusion and joining planks, you fashion it in Nirvāṇa with the axe of Non-duality. Boarding it do not look right or left. Bodhi is near. Do no go far. You ask Catilla, the lord of Anuttara and O people, you will reach the other shore. चर्यागीति ६ (भुसुकुपाद) कहिँ गिण्हि (गिहिणि?) मेल्लि अच्छउँ कइसहिँ । वेढिउ हक्क पडइ चउदिसहिँ ॥१ अप्पणे मासें हरिणउ वइरिअ । खणहिँ ण छड्डइ भुसुक्कु आहेडिअ ॥ २ तिणइँ ण खंडइ पिवइ ण पाणिउ । हरिणे हरिणिहे णिलउ ण जाणिउ ॥ ३ हरिणिअ बोल्लइ हरिणा सुणि तुहुँ । ऍउ वणउ छड्डिअ णहहिँ भमंतउ ॥ ४ तुरिअ-गइ-हरिणहो खुर ण दीसहिँ । भुसुकु भणइ वढ-हिअएँ ण पइसइ ।। ५ [संस्कृत छाया] कुत्र गृहीत्वा(गृहिणी?) मुक्त्वा आसे कथं । वेष्टितुं आह्वानं पतति चतुर्दिक्षु ॥ १ आत्मीयेन मांसेन हरिणः वैरी । क्षणं न त्यजति भुसुक्कः आखेटिकः ॥ २ तृणानि न खंडयति न पिबति पानीयं । हरिणेन हरिण्याः निलयं न ज्ञातम् ॥ ३ हरिणी वदति हरिण श्रृणु त्वं । इदं वनं त्यक्त्वा नभसि भ्रमन् (आस्स्व ) ॥ ४ त्वरित-गति-हरिणस्य खुरा: न दृश्यन्ते । भुसुकुः भणति मूढ-हृदये न प्रविशति ॥ ५ (6) Having taken, how and where can I stay leaving it ? (or 'where can I keep my wife and how can I stay ?') The cry to Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016005
Book TitleDoha Giti Kosa
Original Sutra AuthorSarahpad
AuthorDalsukh Malvania, H C Bhayani
PublisherPrakrit Text Society Ahmedabad
Publication Year1997
Total Pages158
LanguageEnglish, Apbhramsa, Sanskrit
ClassificationDictionary & Dictionary
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy