________________
अशेष-शब्द-कोश
- भव्वं - भव्यम् (देखो, अभव्वं) भाउमरणाइं भ्राता - मरणानि 9.17.3 - भागम्मि - भागे (देखो, विभागम्मि) - भागिणा - भागिना (देखो, केसभागिणा) भावाणं
भावानाम् 38.87.32 गा.29
- भागिणो - भागिन: (देखो, दुक्खभागिणो) - भावाणं भावानाम् (देखो, दीणभावाणं) भावित भावितः 4.11.4 गा.22 भावितं भावितम् 38.87.23 गा.25
भाणियव्वा
भाणियव्वाइं
- भावितप्पाणो - भावितात्मन: (देखो,
भणितव्याः 22.43.8 भणितव्यानि 9.17.8
भायणं
भाजनम् 45.99.28 गा.41
सुभावभावितप्पाणो)
- भायणं - भाजनम् (देखो, दुक्खभायणं)। - भायिणो - भागिन: (देखो, दुक्खभायिणो) भावीभवोवदेसेहिं
41.91.28
.11
- भावे - -भाव: (देखो, अत्तभावे, कम्मभावे,
भारं भारम् 25.55.14 भारद्दाएणं भारद्वाजेन 4.7.25 -भाव--भाव- (देखो, णाणाभावगुणोदयं, सव्वभावविभावणं, सुभावभावितप्पाणो)
गतिभावे, लोकभावें, लोयभावे, सब्भावे,
सभावे, सव्वभावे)
- भावए - भावयेत् (देखो, विभावए, भावेण भावेन 45.97.27 गा. 25 -भावेण - भावेन (देखो, सव्वभावेण, सभावेण
विहावए)
भावओ भावतः 9.21.10 गा.33;
24.51.25 गा.39; 28.61.7 गा.5; - भावेणं
31.67.13, 17;
40.91.1
भावं
19.37.10.1
-भावा - भावात् (देखो, -अभावा) - भावाओ -भावत: (देखो, अपनिभावाओ, सभावाओ )
भावका
भावका 22.43.13 गा. 2
- भावणं - भावनम् (देखो, - विभावणं) भावना 26.57.25 गा. 13
भावणा
- भावणा
- भावना (देखो.
•
- भावेन (देखो, सव्वभावेणं) भावयामि 35.77.19
39.89.13; भावेमि भावो भावम् 11.23.23, 25.1, 2; - भावो
भाव: 4.9.35 गा.20
-भाव: (देखो, पादुब्भावो) भाषयेत् 1.3.5
भासए - भावं - भावम् (देखो, असब्भावं - भासए - भाषक: (देखो, अणुप्पियभासए) आयाभावं, पाउब्भावं) भासं भस्मम् 36.83.8, 9 गा. 16 -भासकं - भाषकम् (देखो, णाणाचित्ताणुभासकं णाणावण्णाणुभासकं ) |भासच्छण्णो भस्माच्छन्नः 1533.1 गा.24;
Jain Education International
९३
45.101.5 .45
सपक्खुब्भावणाणिरए)
-भासणं - भाषणम् (देखो, दुभासणं) भावणार भावनया 28.63.12 गा. 23 भासणेण भाषणेन 33.71.16 भावतो भावतः 9.21.7 गा.32
-भासती
-भासते (देखो, पभासती)
भाविभवोपदेशैः
For Private & Personal Use Only
www.jainelibrary.org