________________
33.5 गा.26; 45.95.24 गा. 8, 101.1गा. 43 अणग्गाहिस्स ऋणग्राहिणः 15.31.16
गा.15; 45.95.24 गा. 8 अणग्धेयं अनर्घ्यम् 41.91.20 गा. 8 अणज्जं अनार्यम् 4.9.2 गा. 3 अणत्तो ऋणार्तः 45.99.4 गा.29 अणन्तसो अनन्तश: 28.61.13 गा. 8 अणवज्जं अनवद्यम् 39.89.7 गा. 2 अणवदग्गं अनवदग्रम् 3.5.17; 9.17.6;
23.45.17
अणस्स ऋणस्य 15.31.31 गा. 23 अणस्सयस्स अनश्वकस्य 22.43.24 गा. 7
अणाइयं अनादिकम् 9.17.6; 24.47.6 अणाईए अनादिके 9.19.30 गा.26 अणाउलो अनाकुल: 9.21.1 गा.29 अणागतं अनागतम् 41.91.11गा. 3 अणागतद्धं अनागताध्वानम् 23.45.19 अणादिए अनादिके 2.5.5 गा. 5 अणादीए अनादिकः 31.67.14,17 अणादीयं अनादिकम् 3.5.17;
23.45.17; 24.47.8
अणायारं अनाचारम् 4.9.13 गा. 9 अणारिए अनार्याः 19.37.12 गा. 2 अणारिएहि अनार्यैः 19.37.13 गा. 2, अणारियं अनार्यम् 19.37.10,10 गा.1 अणारिया अनार्यान् 19.37.12 गा. 2 अणारियाणि अनार्याणि 19.37.11 गा. 1 अणासवे अनाश्रव: 34.77.7 गा.6 अणिए अनिजः 24.47.2
Jain Education International
इसिभासियाई
- अनित्यम् (देखो,
- अणिच्चं णिच्चाणिच्च) अणिच्चचारिणो
अनित्यचारिणः
27.59.6 गा.1 अणिच्चता अनित्यता 24.47.25 गा. 8, 49.2 गा.11, 4 गा. 12, 10 गा. 15, 12 गा. 16 अणिच्चया अनित्यता 24.49.20 गा. 20 अणिच्चे अनित्यः 24.47.3 अणिच्छं अनिच्छन्तम् 40.89.27 गा.4 अणिच्छं अनिच्छाम् 40.89.20 अणिच्छते अनिच्छति 40.89.27 गा.4 अणिच्छाए अनिच्छया 40.89.22 गा.1, 28 गा.4
अणितिए अनित्यः 24.47.3 अणिधणे अनिधनः 31.67.17 अणिन्दियं अनिन्द्रियम् 45.97.18
गा. 20
अणिलाहतो अनिलाहत: 45.99.3 गा. 29
अणिव्वाणं अनिर्वाणम् 2.5.9 गा.7;
15.29.17 गा. 1
अणिहणे अनिधन: 31.67.15 अणीयं अनीकम् 24.47.19 गा. 5 - अणुक्कोसा - अनुक्रोशाः (देखो, रिक्कोसा)
अणुगच्छइ अनुगच्छति 4.9.18 गा.11 - अणुगया - अनुगताः (देखो,
For Private & Personal Use Only
सव्वण्णुमग्गाणुगया)
- अणुगामिणि - अनुगामिनीम् (देखो, सव्वसत्ताणुगामिणि)
www.jainelibrary.org