________________
७२
इसिभासियाई -दोसा -द्वेषाः (देखो, ववगतरागदोसा) -धम्म- -धर्म- (देखो, सद्धम्मचारिणं, दोसादाणे दोषादाने 9.19.17 गा.20| सद्धम्मवक्कदाणं, सद्धम्मवारिदाणेणं) -दोसे -दोषान् (देखो, णियदोसे, रागदोसे)| धम्मं धर्मम् 36.81.29 गा.12, 83.3 -दोसे -द्वेषे (देखो, विदोसे) | गा.15 दोसेण द्वेषेन 27.59.17 गा.7 -धम्म -धर्मम् (देखो, तेल्लापाउधम्म, दोसेणं दोषेण 35.27 गा.2; 35.79.6/ सडण-पडण-विकिरण-विद्धंसणधम्म) गा.11
| धम्मंगेहि धर्माङ्गेषु 26.57.8 गा.5 -दोसेणं -दोषेण (देखो, -पदोसेणं) | धम्मन्तरा धर्मान्तरा 32.71.7 गा.2 दोसो दोषः 3.7.11 गा.7 धम्मचरणे धर्मचरणे 35.79.19 गा.18, दोसोदई दोषोदयी 45.97.4 गा.13 |
23 गा.20 दोहिं द्वाभ्याम् 33.71.15 (2 बार); धम्मजीवी धर्मजीवी 27.59.18 गा.7 44.93.27
|-धम्मस्स -धर्मस्य (देखो, साधुधम्मस्स,
सुक्खायधम्मस्स) -धंसती -ध्वंसयति (देखो, विद्धंसती)| धम्मा धर्माः 22.43.4, 7, 10 -धंसन्ति -ध्वंसयन्ति (देखो, परिवि-धम्माओ धर्मात् 34.75.18 द्धंसन्ति)
| धम्माधर्म धर्माधर्मम् 33.71.26 गा.5, धगधगेति धगधगेति 10.23.10 | 30 गा.7 धणं धनम् 9.19.20 गा.21; 24.47.28| धम्माधम्मविणिच्छये धर्माधर्मविनिश्चये
गा.10; 26.57.23 गा.12; 33.73.3] 33.71.20 गा.2 गा.9; 45.97.9 गा.16
|-धम्मित्तं -धर्मित्वम् (देखो, देसधम्मित्तं) धणसंपदं धनसंपदाम् 24.47.20 गा.6| धम्मे धर्मः 26.55.24 गा.1 धणहाणि धनहानिम् 36.83.1 गा.14; धम्मे धर्मे 4.9.14 गा.9, 16 गा.10 40.89.25 गा.3
| धम्मो धर्मः 24.47.11 गा.1 धणागमं धनागमम् 45.99.4 गा.29 |-धम्मो -धर्मः (देखो, सद्धम्मो) --धणु- -धनु- (देखो, सुपयण्डधणुजन्त-धरणिप्पवेसिणो धरणिप्रवेशिनः 10.23.9 विप्पमुक्का)
|-धरो -धरः (देखो, -पत्तधरो) धणुरहे धनुरथः 26.57.5 गा.4 धाऊजोगेणं धातुयोगेन 9.19.29 गा.26 -धणे -धनः (देखो, अणिधणे) -धामाइं -धामानि (देखो, सधामाई) धण्णा धन्याः 9.21.10 गा.333;/-धारए -धारकः (देखो, पच्चुप्पण्णा28.63.1 गा.18
भिधारए, परद्धाहिधारए) धन्नं धान्यम् 9.19.20 गा.21 -धारणं -धारणम् .(देखो, देहधारणं)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org