________________
अशेष-शब्द-कोश
तंमूलाकं तन्मूलकम् 33.73.18 गा. 16 तक्खणं तत्क्षणम् 11.25 11 गा. 4 तक्खमा तत्क्षमा 26.57.26 गा. 14 तच्चं तथ्यम् 20.39.9 तज्जणाणि तर्जनानि 9.15.22 तज्जेति तर्जयति 34.75.3,8 तडं तटम् 38.87.10 गा. 18 तण-खाणु-कंडक - तृण-स्थाणु- कण्टकलताघनानि 4.9.7
लताघणाणि
गा. 6
तणयं तनयम् 21.41.22 गा. 8 तण्हक्खय तृष्णक्षयः 28.61.16 गा. 9 तण्हा तृष्णा 45.101.8 गा.46 तण्हापासणिबन्धणं तृष्णापाशनिबन्धनम्
45.101.10.47
तहासातं तृष्णाशाताम् 45.101.8 गा.46 ततियं तृतीयम् 1.3.6 तते ततः 10.23.12 ततो ततः 2.5.6 गा.5; 4.9.12 गा. 8; 17.35.7 गा.3, 9 गा.4; 24.49.7
.14; 35.79.10.13; 45.95.30 गा. 11, 99.22 गा. 38
- तत्तं - तप्तम् (देखो, आदित्तरस्सितत्तं, आतवसंतत्तं)
- तत्ता - तप्ताः (देखो, आइच्चरस्सितत्ता) - तत्ते -तप्तम् (देखो, संतत्ते) तत्तो तस्मात् 6.13.2 गा.1, 18 गा.9 तत्थ तत्र 10.23.1; 25.55.7 (2 बार ); 35.77.17 (2 बार); 37.83.23; 41.91.22 .8 तत्थेव तत्रैव (देखो, तत्थ और एव)
Jain Education International
६१
तथा तथा 9. 19.1 गा. 12
तधा तथा 6.13.14 गा.7; 24.47.2, 11
गा.1, 49.11 (2 बार ) गा.16; 45.97.29 गा. 26
तधेव तथैव 25.53.15
तप्पति तपति 4.9.16 गा. 10
-तप्पति -तप्यति (देखो, परितप्पति) तप्पते तप्यति 41.91.23 गा. 9 तमंसि तमसि 24.47.11 गा.1 तमो तमः 4.11.2 गा. 21; 36.81.6 गा. 1, 16 गा.6
- तमो - तमो (देखो, कोवतमो)
- तमो- - तमो- (देखो, सव्वतमोरासि) तम्हा तस्मात् 1.3.3; 3.5.22, 7.8 गा.6;
7.13.25; 8.15.13; 15.31.20 गा. 17, 33.9 गा.28; 16.33.19; 19.37.19.5; 20.39.14, 16, 19; 21.41.5; 22.43.2; 23.45.15; 24.47.6; 33.71.28 गा.6, 73.2 गा.8; 35.79.1 गा.9; 36.81.5; 37.83.18; 40.89.22 गा. 1, 28 गा.4; 45.95.28 गा. 10, 97.21 गा.22
तयं त्वचाम् 29.63.31 गा.11,12 तयपरितन्ते त्वक्पर्यन्तः 20.39.17 तयपरियन्ते त्वक्पर्यन्तः 20.39.11 - तरन्ति - तरन्ति (देखो, वितरन्ति ) तरुच्छेत्ता तरुच्छेत्ता 15.31.22 गा. 18 तरुणेण तरुणेन 21.39.24 तरू तरूम् 24.51.12 गा.32 -तरूणं -तरूणाम् (देखो, उदुम्बकतरूणं)
For Private & Personal Use Only
www.jainelibrary.org