________________
अशेष-शब्द-कोश णरिंदस्स नरेन्द्रस्य 45.99.15 गा.35 | सविण्णाणं) परिंदा नरेन्द्राः 45.97.19 गा.21 णाणजोगेण ज्ञानयोगेन 21.41.27 गा.10 णरिन्दा नरेन्द्राः 24.47.23 गा.7, 26 गा.9 |णाणदंसणचरित्ताइं ज्ञानदर्शनचारित्राणि णरिन्दाओ नरेन्द्रात् 45.99.17 गा.36 | 23.45.16 णरेनर: 6.13.4 गा.2,7 गा.4;27.59.12 णाणदंसणचरित्ताणि ज्ञान-दर्शन-चरित्राणि
गा.4; 28.63.3 गा.19; 39.89.61 24.47.7, 8 गा.2
|णाणदंसणसारथी ज्ञानदर्शनसारथि 4.11.7 णवएहिं नवकैः 6.13.11 गा.6
गा.24 णवकोडीपरिसुध्दं नवकोटिपरिशुध्दम् णाणदेसियं ज्ञानदेशितम् 38.85.18 गा.7 25.55.1; 35.77.17
|णाणप्पग्गहपभढे ज्ञान-प्रग्रह-प्रभ्रष्टः 6.13.4 णवग्गहाभावा नवग्रहाभावात् 9.21.5/ गा.2 गा.31
णाणप्पग्गहसंबन्धे नानाप्रग्रहसम्बन्धः णवणीयं नवनीतम् 37.83.17
6.13.13 गा.7 णवबम्भचेरजुत्ता नवब्रह्मचर्ययुक्ताःणाणमूलकं ज्ञानमूलकम् 21.41.6 25.53.23
णाणमूलयं ज्ञानमूलकम् 21.41.3,5 णवमज्झतणगमएणं नवमध्ययनगमकेन –णाणस्स -ज्ञानस्य (देखो, अण्णाणस्स) 15.29.15
-णाणा -ज्ञानात् (देखो, अण्णाणा) णवमुद्देसगमेणं नवमोद्देशगमकेन 18.35.30णाणााअरतिपायोग्गं नानारतिप्रायोग्यम् णवरं नवरम् 15.29.16; 22.43.8 | 38.87.16 गा.21 णवि नापि 37.83.19; 39.89.15 गा.1 |णाणागोयविकप्पिया नानागोत्रविकल्पिताः णाउं ज्ञात्वा 11.25.5 गा.1 | 24.49.17 गा.19 णागो नागः 45.99.25 गा.40 णाणाचित्ताणुभासकं नानाचित्तानुभाषकम् -णाण- -ज्ञान- (देखो, अण्णाणमूलं, 38.87.25 गा.26 - अण्णाणमोहितो)
णाणापयोगणिव्वत्तं नानाप्रयोगनिवृत्तम् णाणश्वत्थन्तरोवेतं नानावस्थान्तरोपेतम् | 30.65.25 गा.3 24.49.14 गा.17
णाणाभावगुणोदयं नानाभाव-गुणोदयम् णाणं ज्ञानम् 4.9.2 गा.3; 19.37.18 गा.5; 45.97.29 गा.26, 31 गा.27
28.61.30 गा.16; 41.91.25 गा.10 णाणावण्ण नानावर्णम् 24.49.13 गा.17 -णाणं -ज्ञानम् (देखो, अण्णाणं, णाणावण्णा नानावर्णाः 33.73.15 गा.15
कम्मपरिण्णाणं, कम्ममोक्खपरिण्णाणं, णाणावण्णाणुभासकं नानावर्णानुभाषकम् रोगपरिण्णाणं, रोगोसहपरिण्णाणं, विण्णाणं, | 38.87.29 गा.28
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org