________________
इसिभासियाई
जोगं योगम् 17.35.23
जोती ज्योतिः 4.11.2 गा.21 -जोगं -योगम् (देखो, अजुत्तजोगं, |-जोती -ज्योतिः (देखो, तिव्वजोती) ___ सल्लुद्धरणजोगं, सावज्जजोग) -जोत्त- योक्त्र- (देखो, धितिजोत्तजोगंधरायणं यौगन्धरायणम् 25.53.2 | सुसंबद्धा) जोगंधरायणे यौगन्धरायणः 25.53.3 | जोधो योधः 45.99.23 गा.39 जोगकण्णा योगकन्या 22.43.17 गा.4 | जोयणं योजनम् 21.41.24 गा.9, 26 जोगक्खेमं योगक्षेमम् 33.71.22 गा.3 | गा.10 जोगसंधणट्ठा योगसंधानार्थम् 35.77.16 -जोविता -द्योतिताः (देखो, पुरिसजोगसंधाणताए योगसंधानतया 25.55.1 | पज्जोविता) -जोगस्स -योगस्य (देखो, जुत्तजोगस्स) | जोव्वणं यौवनम् 24.47.20 गा.6 जोगा योगाः 9.17.19 गा.5
झ -जोगा -योगात् (देखो, पुव्वजोगा)
| -झयं -ध्वजम् (देखो, इन्दज्झयं) जोगाणं योगानाम् 9.19.33 गा.28
झसा झषाः 15.31.18 गा.16; -जोगाणं -योगानाम् (देखो, संजोगाणं)
45.95.26 गा.9 जोगे योगे 16.33.27 गा.3
झसो झषः 41.91.18 गा.7 -जोगे -योगे (देखो, संजमजोगे)
-झाण- -ध्यान- (देखो, सज्झायज्झा-जोगेण -योगेन (देखो, णाणजोगेण)
__णोवगतो) -जोगेणं -योगेन (देखो, धाऊजोगेणं)
झाणं ध्यानम् 22.45.8 गा. 14; जोगो योगः 17.35.8 गा.3; 38.87.8
26.57.15 गा.8 गा.17, 11 गा.19
झाणज्झयणपरायणे ध्यानाध्ययनपरायणे जोग्गाए योग्यया 9.19.23 गा.23
27.59.7 गा.2 -जोजितं -योजितम् (देखो, वामणु
झाणज्झयणपरायणो ध्यानाध्ययनपरायणः जोजितं)
26.57.8 गा.5 जोज्जा योज्या: 32.71.7 गा.2
झाणाय ध्यानाय 38.87.4 गा.15 -जोणि- -योनि- (देखो, जम्मजोणि
झाणेण ध्यानेन 9.19.28 गा.25 भयावत्त)
झाति ध्यायति 38.85.8 गा.2 -जोणिएहिं -योनिभिः (देखो, तिरिक्ख
झिज्जते क्षीयते 15.33.7 गा.27 _ जोणिएहिं)
झिज्जन्तपाणिया क्षीयमाणपानीयाः -जोणी- -योनि- (देखो, अणेकजम्म
24.51.10 गा.31 जोणीभयावत्त)
| झियाइ क्षायति 10.23.11 जोतिणा ज्योतिना 36.81.16 गा.6 ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org