________________
४८
इसिभासियाई जाणन्ति जानन्ति 40.89.23 गा.2 जातिअन्धो जात्यन्धः 28.63.5 गा.20 -जाणन्ति -जानन्ति (देखो, समणु-| जाति-कुल-रूवविणओवयार-सालिणी जाणन्ति)
जाति-कुल-रूप-विनयोपचारशालिनी जाणह जानीत 14.27.24
10.21.20 जाणाति जानाति 17.35.5 गा.2 जाती-मरण-बंधणं जाति-मरण-बन्धनम -जाणाति -जानाति (देखो, विजाणाति) 7.15.3 गा.3 जाणामि जानामि 4.9.1 गा.33;/ जाती-मरणबंधणा जाती-मरणबंधणाः
21.39.24, 41.1, 2; 41.93.4) 3.7.18 गा.11 गा.14
जाते जात: 22.43.9 -जाणिऊणं -ज्ञात्वा (देखो, परिजाणिऊणं)| -जातेणं -जातेन (देखो, सत्थजातेणं) जाणिज्जा जानीयात् 41.91.9 गा.2 ] जातो जातः 45.99.25 गा.40 जाणित्ता ज्ञात्वा 35.79.2 गा.9 -जामे -यामः (देखो, चाउज्जामे) -जाणित्ता -ज्ञात्वा (देखो, विजाणित्ता) | जायए जायते 9.17.27 गा.9 जाणित्तु ज्ञात्वा 4.7.26 गा.1 | -जायं -जातम् (देखो, सरीरजायं) जाणिय ज्ञात्वा 23.45.16 | जायति जायते 39.89.11 गा.4 जाणे जानाति 4.7.29, 29 गा.2 जायते जायते 3.7.12 गा.8; 21.41.8 जाणे जानीयात् 35.79.8 गा.12;/ गा.1
38.87.25 गा.26, 29 गा.28 जायन्ते जायन्ते 9.19.8 गा.15%; जाणेज्जा जानीयात् 22.43.29 गा.10, 35.79.3 गा.10
45.2 गा.11, 4 गा.12, 6 गा.13;| जारिसं यादृशम् 30.65.22 गा.2, 24 33.71.15, 15; 35.79.7 गा.12; गा.3 38.87.9 गा.18, 13 गा.20;| जालं जालम् 45.95.11 गा.2 45.101.20 गा.52
-जालं -जालम् (देखो, गंथजालं) -जाणेज्जा -जानीयात् (देखो, विजाणेज्जा) -जालकं -जालकम् (देखो, दुक्खजातं जातम् 45.101.21, 21 गा.53/ जालकं) जातवेयं जातवेदम् 35.79.30 गा.23 -जाला- -ज्वाला- (देखो, हुयवहजाता जाता 22.43.6, 8
___ जाला-सहस्ससंकुलं) -जाता -जात्या (देखो, अजाता) जाले ज्वालः 4.9.32 गा.18 -जाति- -जाति- (देखो, छित्रजाति- जाव यावत् 3.7.3; 9.15.18, 18, __ मरणे)
17.8;12.25.17,17:15.29.15%3; जाति याति 45.99.26 गा.40 18.35.29, 29, 30, 37.1, 3,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org