________________
अशेष-शब्द-कोश
४१ गोणा गाः 32.71.5 गा.1
-घात- -घात- (देखो, परिघातहेउं) गोत्थणवो गोच्छणवः 26.57.18 गा.10/-घातं -घातम् (देखो, गण्डबन्धणपडिघातं, गोपहेणं गोपथेन 12.25.18
पाणिघातं, विणिघातं, संकुप्पघातं) -गोय- -गोत्र-(देखो, णाणागोयविकप्पिया)|-घाताय -घाताय (देखो, अप्पोवघाताय, गोयरं गोचरम् 29.65.5 गा.15
दुक्खघाताय) -गोयरं -गोचरम् (देखो, अविसयगोयरं, | -घाति -घाति (देखो, फलघाति) विसयगोयरं)
|-घातिणं -घातिनम् (देखो, मोहघातिणं) गोयरियं गोचर्याम् 41.93.10 गा.16 -घाती -घाती (देखो, फलघाती) गोयरियप्पविढे गोचर्याप्रविष्टः 12.25.22/-घाते -घाते (देखो, जम्मघाते, पावघाते, गा.1
पुप्फघाते, मूलघाते, मूलाघाते) -गोयरो -गोचरः (देखो, संसारगोयरो) घातेति घातयति 38.87.10 गा.18
-घायं -घातम् (देखो, विणिग्घायं, विणिघायं)
घासं घासम् 41.91.12 गा.4 घंसणाई घर्षणानि 9.17.1
| घोलणाइं घोलनानि 9.17.1 -घट्ट -घट्टम् (देखो, अघट्ट) घट्टणा घट्टनम् 11.25.2 घट्टति घट्टति 11.23.22, 24 च च 1.3.8, 8 गा.1, 9 गा.1; 2.5.10 घडादिणं घटादिनाम् 15.29.24 गा.4 गा.7, 11गा.8; 3.7.4, 5 गा.4; घडिज्जन्तनिबन्धणा घट्यमाननिबन्धनाः __4.9.13 गा.9; 33 गा.19, 11.6 24.51.20 गा.36
गा.23; 5.11.15 गा.1,18 गा.3, 19 -घडिउ -घटयः (देखो, वारिग्गाहघडिउ) गा.3, 21 गा.4; 6.13.14 गा.7; -घणाणि -घनानि (देखो, तण-खाणु- 7.13.28 गा.1, 9.17.4, 6, 11
कंडक-लताघणाणि, वल्लीघणाणि) गा.1, 19 गा.5, 19.5 गा.14, 13, 13 घतकुम्भे घृतकुम्भः 41.91.16 गा.6 गा.18, 20 गा.21, 33 गा.28; -घरं -गृहम् (देखो, पवकारघरं)
11.25.1, 3, 3; 12.25.18, 18, घाइणं घातिनाम् 15.31.32 गा.23 26, 27 गा.3; 15.29.10, 18 गा.1, -घाइयस्स -घातिकस्य (देखो, गण्डपलि- | 31.5 गा.10, 30 गा.22, 33.5 घाइयस्स)
गा.26; 17.35.4, 4 गा.2, 5, 10 -घाए -घाते (देखो, पुष्फघाए) ।
गा.4, 11 गा.5, 12 गा.5; 18.37.4 -घाओ -घातः (देखो, मुक्कघाओ) गा.1; 20.39.9; 22.43.27 गा.9, -घाणं घ्राणम् 29.63.29 गा.7, 8 28 गा.10, 45.6, 6 गा.13;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org