________________
अशेष-शब्द-कोश
२१ 15.31.15 गा.15, 26 गा.20, 33.9| -उच्छिद -उच्छिन्द (देखो, वोच्छिद) गा.28; 17.35.22 गा.8; 21.41.19| -उच्छिज्जिस्सति -उच्छेत्स्यते (देखो, गा.6; 22.43.23 गा.7; 26.57.18/ समुच्छिज्जिस्सति) गा.10, 25 गा.13; 34.77.1 गा.3, 8| -उच्छित्ता -उत्क्षिप्ताः (देखो, गलुच्छित्ता) गा.6; 38.85.22 गा.9; 45.95.23| -उच्छिना -उच्छिन्नाः (देखो, गलुच्छिना) गा.8.
-उच्छेयं -उच्छेदम् (देखो, देसुच्छेयं) उक्कंठियस्स उत्कण्ठितस्य 10.23.14 | उज्जमो उद्यमः 28.63.11 गा.22 उक्कडंतं उत्कृष्यमाणम् 9.19.3 गा.13 | -उज्जलं -उज्ज्वलम् (देखो, हेतुभंगणउक्कण्ठं उत्कण्ठम् 15.31.10 गा.12; युज्जलं) 24.51.6 गा.29; 41.91.14 गा.5; -उज्जोगो -उद्योगः (देखो, पिज्जुज्जोगो) 45.95.18 गा.5
-उज्झियव्वो -उज्झितव्यः (देखो, णिरु-उक्कम -उत्क्रमम् (देखो. -वुक्कम) । ज्झियव्वो) उक्कला उत्कटाः 20.37.23
उवच्छेयणाणि ओष्ठछेदनानि 9.15.21 उक्कले -उत्कट : (देखो, तेणुक्कले, दण्डुक्कले, -उट्ठिए -उत्थितः (देखो, समुट्ठिए)
देसुक्कले, रज्जुक्कले, सव्वुक्कले) -उद्वित- -उत्थित- (देखो, समुट्ठितप्पा) -उक्कसिय -उत्क्रष्टुम् (देखो, समुक्कसिय)| -उट्ठितं -उत्थितम् (देखो, मतोट्ठितं) उक्केरो उत्करः 9.19.1 गा.12
उड्ढे ऊर्ध्वम् 20.39.11, 16 उग्गतवे उग्रतपः 6.13.20
उड्ढुंगामी ऊर्ध्वगामिनः 31.69.8 -उग्गम- -उद्गम- (देखो, कोवुग्गमरयोधूते)| उत्तम उत्तमम् 24.51.28 गा.40 उग्गमुप्पायणासुद्धं उद्गमोत्पादनाशुद्धम उत्तमगंथछेयए उत्तमग्रन्थछेदक: 8.15.11
25.55.1; 35.77.17 -उग्घातो -उद्घातः (देखो, रोगुग्घातो, उत्तमट्ठवरग्गाही उत्तमार्थवरग्राही 3.7.9. समुग्घातो)
गा.6 -उच्चई -उच्यते (देखो, पवुच्चई) | उत्तमणाणिणो उत्तमज्ञानिनः 4.9.26 उच्वं उच्चम् 24.47.5 गा.13
गा.15 -उच्चति -उच्यते (देखो, पवुच्चति) । उत्तमा उत्तमा 17.35.2 गा.1 उच्चादीयं उच्चादिकम् 28.63.12 गा.23/ उत्तमे उत्तम: 16.33.15 उच्चावए उच्चावचान् 4.9.9 गा.7 | उत्तमे उत्तमे 38.85.24 गा.10 उच्चावएहिं उच्चावचेषु 45.95.10 गा.2| उत्तरं उत्तरम् 34.75.24 गा.2 -उच्चिट्ठिस्सति -उत्थास्यते (देखो, उत्तराधरे उत्तराधरः 26.57.2 गा.2 समुच्चिट्ठिस्सति)
उत्तिमट्ठवरग्गाही उत्तमार्थवरग्राही 7.15.4 उच्छायणं उत्सादनम् 22.43.19 गा.5 | गा.3
गा.1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org