________________
अशेष-शब्द-कोश 12.25.28; 13.27.18. 14.29.3; 37.83.14, 21 16.33.28; 17.35.25; 18.37.6; इणं एतत् (देखो, पुणिणं) 19.37.20; 20.39.21; 21.41.28; -इतर- -इतर- (देखो, इतराइतरकुलेहिं) 22.45.9; 23.45.20; 24.51.29; इतराइतरकुलेहि इतरेतरकुलेषु 35.77.17 25.55.21; 26.59.1; 27.59.19;| इतराइतरेसु इतरेतरेषु 25.55.7 28.63.16; 30.67.5; 31.69.22;| इतराइतरेहिं इतरेतरैः 25.55.2 32.71.12; 33.73.22; 34.77.9; -इतरेसु -इतरेषु (देखो, इतराइतरेसु) 35.79.31; 36.81.29, 83.11; -इतरेहिं -इतरैः (देखो, इतराइतरेहिं) 37.85.1; 38.87.20 गा.3, 89.1; इति इति 4.11.4 गा.22; 39.89.17; 40.91.3; 41.91.23 11.25.14;14.27.21;16.33.15; गा.9, 93.12; 42.93.18% 20.39.5,6; 24.47.7; 25.55.9%; 43.93.24; 44.95.1; 45.101.23 | 26.57.27 गा.14; 31.67.15, इच्छं इच्छाम् 40.89.20, 22 गा.1, 28/ 16, 69.7 गा.4
-इति -इति (देखो, तातीति, धगधगेति) -इच्छं -इच्छन्तम् (देखो, अणिच्छं) | इतो इतः 25.53.12, 24 इच्छति इच्छति 36.81.25 गा.10;| इत्तावता एतावता 4.9.24, 24 गा.14 40.89.27 गा.4
इत्थत्तं अत्रत्वम् 31.67.26 इच्छती इच्छति 15.33.6 गा.26; इत्थियाओ स्त्रियः 25.55.4 45.97.8 गा.15
इत्थी स्त्री 22.43.23 गा.7 -इच्छती -इच्छति (देखो, पडिच्छती) | इत्थीऽणुगिद्धे स्त्रीऽनुगृद्धः 6.13.17 इच्छते इच्छते 28.63.6 गा.20
गा.9 -इच्छते -इच्छति (देखो, अणिच्छते) इत्थीणं स्त्रीणाम् 22.43.12 गा.1 इच्छन्ति इच्छन्ति 36.81.14 गा.5 इदाणि इदानीम् 24.45.23 इच्छन्तेण इच्छन्तेन 40.89.27 गा.4 | इध इह 30.65.20 गा.1 इच्छसि इच्छसि 13.27.7 गा.1 | इधलोके इहलोके 24.47.2 इच्छा इच्छा 40.89.21 गा.1, 27 गा.4 इन्द्रज्झयं इन्द्रध्वजम् 24.47.19 -इच्छाए -इच्छया (देखो, अणिच्छाए) | गा.5 । इच्छाभिभूया इच्छाभिभूताः 40.89.23 गा.2| इन्न्दनागेण इन्द्रनागेन 41.93.1 इच्छामूलं इच्छामूलम् 40.89.25 गा.3 | -इन्दा -इन्द्राः (देखो, दाणविन्दा, देविन्दा) इच्छियं इच्छितम् 45.97.32 गा.27 | इन्दासणी इन्द्राशनिः 45.101.1 गा.43 इणं इदम् 19.37.9; 20.39.14; इन्दिए इन्द्रियः 16.33.24 गा.2
24.45.23, 47.7; 30.65.18; -इन्दिए -इन्द्रियः (देखो, जितिन्दिए,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org