________________
इसिभासियाई
साधु- सुचरितं साधु- सुचरितम् 27.59.4 साधू साधव: 36.81.33 गा.13 साधू साधु: 6.13.14 गा. 7 साधू साधून् 40.89.24 गा.2 साधूहि साधुभि: 33.73.2 गा. 8 साभावियगुणोवेतं स्वाभाविकगुणोपेतम्
45.101.19
.52
- सागरो - सागर: (देखो, भवसागरो)
45.99.9 गा.32
- साडिणो - शाटिन: (देखो, अपरिसाडिणो ) सामण्णस्स श्रामण्यस्य 27.59.12 गा. 4,
१३२
सागरन्तं सागरन्ताम् 45.97.7 गा.15 - सागरा - सागरात् (देखो, भवसागरा) सागरे सागरे 6.13.5 गा.3
- सागरे - सागरे (देखो, भवसागरे, संसारसागरे) सागरेणावणिजोको सागरेणावनेर्योगः
- साडी - शाटि (देखो, परिसाडी ) सानुगामिणो सानुगामिनः 22.45.3गा. 12 साणुबन्धो सानुबन्धाः 22.45.1 गा. 11 - सातं - शाताम् (देखो, तण्हासातं) सातणं शातनाम् 31.67.23 साता शाता 45.101.7 गा. 46 - साता - - साता - (देखो, असातादुक्खेण) साताकम्मं शाताकर्म 45.101.4 गा.44 साताणुगामिणो सातानुगामिन: 1531.15
गा. 15
सातादुक्खेण सातादुःखेन 15.29.7, 8, - सारतरं
10, 12
सातिज्जन्ति
14 गा.5, 16 गा.6
सामण्णे सामान्ये 38.85.26 गा. 11 सामभेयक्कियाहि सामभेदक्रियाभिः 24.49.3.
Tπ.12
Jain Education International
सामित्तं स्वामित्त्वम् 31.67.13 सामिसं सामिषम् 45.101.4 गा.44 सायकं सायकम् 38.87.18 गा.22 सायादुक्खेण सातादुःखेन 15.29.6 - सारगरुयं - सारगुरुकम् (देखो, तेलोक्कसार-गरुयं)
सारतरम् (देखो, सारासारतरं)
-
सारत्तं -सारत्वम् (देखो, असारत्तं) स्वादयन्ति / अनुमोदयन्ति - सारथी - सारथिः (देखो, णाणदंसणसारथी) सारदं शारदम् 45.99.7 गा.31, 10 गा. 32 सारहि सारथि 29.65.6 गा. 15 सारही सारथि 29.65.4 गा.14 सारासारतरं सारासारतरम् 9.17.31 गा.11 सारिज्जंतं सार्यमाणम् 9.19.3 गा. 13 - सारे - सार: (देखो, गंभीरमेरुसारे) सालिणी शालिनी 22.43.17 गा.4 - सालिणी - शालिनी (देखो, जातिकुल... सालिणी)
- शालिन्य: (देखो,
25.53.7, 7, 9 सातिपुत्त्रेण सातिपुत्रेण (सारिपुत्र) 38.85.6 - साधारणऽट्ठा -संधारणार्थम् (देखो, सरीरसाधारणऽट्ठा)
- साधारणा - साधारणाः (देखो, बहुसाधारणा) साधु साधुः 4.9.27 गा.16 साधु साधुम् 39.89.9 गा.3 साधुं साधुम् 4.9.29 गा. 17 - साधुं - साधुम् (देखो, असाधु)
साधुधम्मस्स साधुधर्मस्य 22.45.8 गा. 14 - सालिणीओ
For Private & Personal Use Only
www.jainelibrary.org