________________
अशेष-शब्द-कोश
११९ -विहो -विधः (देखो, बहुविहो) --वुडो -वृत्तः (देखो, संवुडो) वीईवइत्ता व्यतिव्रज्य 9.17.8 वुड्ढी वृद्धिः 15.33.4 गा.25 वीकवं विक्लवम् 28.61.27 गा.15 -वुत्तिं -वृत्तिम् (देखो, सावज्जवुत्ति) वीतमोहस्स वीतमोहस्य 45.97.25 गा.24| -वुत्ती- -वृत्ति- (देखो, सावज्जवुत्तीकरणे) वीतिवतित्ता व्यतिपत्य 23.45.18;| वुप्पते वुप्यते 30.65.22 गा.2 ___ 24.47.8
वेएइ वेदेति 24.51.7 गा.30 वीतिवतित्ता व्यतिवृत्य 18.37.3 वेज्जातो वैद्यात् 45.99.18 गा.36 वीतीकंता व्यतिक्रान्ताः 3.5.18 | वेज्जो वैद्यः 11.25.6 गा.2 वीयीवयन्ति व्यतिपतन्ति 21.41.5 | -वेढि -व्यष्टिम् (देखो, -णिव्वेढिं) वीरं वीरम् 35.79.29 गा.23 वेदणं वेदनाम् 28.61.23 गा.13, 24; वीरस्स वीरस्य 35.79.17 गा.17;/ 31.67.22 38.85.30 गा.13
वेदणा वेदना 11.25.1; 25.55.15, 18; -वीरिय -वीर्य- (देखो, सव्ववीरिय- 45.97.13 गा.18 परिनिव्वुडे)
|-वेदणिज्जे -वेदनीयः (देखो, वोच्छिण्णवीरियं वीर्यम् 9.17.22 गा.7
संसारवेदणिज्जे) -वीरियं -वीर्यम् (देखो, बलवीरियं) वेदिन्ति वेदयन्ति 31.69.14 वीरयत्ताए वीर्यत्वेन 3.7.9 गा.6 | वेदेति वेदयति 15.31.13 गा.14%; वीरियातो वीर्येण/वीर्यतः 7.15.4 गा.3 45.95.21 गा.7 वीरुहो वीरुधः 9.17.30 गा.11 | वेदेति वेदयन्ति 9.21.10 गा.33 वीरो वीर 11.25.7 गा.2
वेदेन्ति वेदयन्ति 31.67.22, 23, 69.10 वीलवे विलपेत् 41.93.11 गा.16 -वेदो -वेदः (देखो, -निव्वेदो) वीसंगो विसङ्ग: 38.87.26 गा.26 -वेधिणी -वेधिनी (देखो, मम्मवेधिणी) वीससागती विस्रसागतिः 31.69.6 |-वेय- -वेद- (देखो, णिव्वेयकारिका) -वुक्कम -व्युत्क्रमम् (देखो, परित्तन्तवुक्कम)/-वेयं -वेदम् (देखो, जातवेयं) -वुज्झमाणम्मि -उह्यमाने (देखो, वेयणं वेदनम् 41.91.10 गा.3 __ संवुज्झमाणम्मि)
वेयणं वेदनाम् 31.67.23 -वुड- -वृत्त- (देखो, -संवुड-, वेयणा वेदना 9.19.2 गा.12 संवुडकम्मन्ते)
-वेयणिज्जे -वेदनीयः (देखो, पहीणसंसारवे-वुडं -वृत्तम् (देखो, संवुड) ___ यणिज्जे) -वुडा -वृत्ताः (देखो, -संवुडा) | वेयति व्येजति 11.23.22, 24 -वुडे -वृत्तः (देखो, परिवुडे, संवुडे) |-वेयवी -वेदविद् (देखो, कालवेयवी)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org