________________
१०९
अशेष-शब्द-कोश -वंझं -वध्यम् (देखो, अवंझं) -वज्जेति -वर्जयति (देखो, विवज्जेति) -वक्क- -वक-(देखो, सब्भाववक्कविवस)| वज्जेन्ति वर्जयन्ति 35.79.29 गा.23 -वक्कदाणं -वाग्दानम् (देखो, सद्धम्मव-|-वज्जेन्ती -वर्जयन्ति (देखो, विवज्जेन्ती) वक्कदाणं)
वज्जेन्तो वर्जयन् 35.79.6 गा.11 वक्कलचीरि वल्कलचीरि: 6.13.20 वज्झकप्पिता वध्यकल्पिता 22.43.15 -वग्ग- -वर्ग- (देखो, -बंधुवग्ग-)
गा.3 वच्चह व्रजथ 6.13.2 गा.1
वट्टती वर्तते 5.11.16 गा.2 -वच्चे -वृत्यः (देखो, वेयावच्चे) |-वट्टि- -वृत्ति-(देखो, सिग्घवट्टिसमाउत्ता) -वज्ज -वर्ण्य (देखो, परिवज्ज) वट्टिज्ज वर्तेत् 38.85.17 गा.6 वज्जए वर्जयेत् 5.11.18 गा.3;-वड्डणं -वर्धनम् (देखो, पावकम्मपवड्डणं)
15.31.20 गा.17; 45.95.28 गा.10/-वड्डणा -वर्धनाः (देखो, दुग्गतिवड्डणा, -वज्जए -वर्जयेत् (देखो, परिवज्जए. संसारवड्डणा) विवज्जए)
|-वड्वति -वर्धते (देखो, पंवडति) वज्जए वय॑ते 24.49.23 गा.22 व डती वर्धते 15.31.16 गा.15% वज्जं वय॑म् 18.35.28, 29, 31,37.2; 45.99.13 गा.34 35.77.12, 13
वड्डते वर्धते 45.95.24 गा.8 -वज्ज -वद्यम् (देखो, अणवज्ज) | वड्डिया वर्धिता 22.43.6 -वज्जकं -वर्जकम् (देखो, सावज्जारम्भ-| वणं वनम् 38.87.3 गा.15 वज्जकं)
वणं व्रणम् 15.31.29 गा.22 वज्जती व्रजति 6.13.18 गा.9 |वणपादवा वनपादपाः 3.7.14 गा.9 -वज्जिए -वर्जितः (देखो, वणसण्डे वनषण्ड: 22.43.8 चउविकहविवज्जिए)
|वणस्स व्रणस्य 15.31.31 गा.23 -वज्जितं -वर्जितम् (देखो, गाहवज्जित) | वणितो व्रणितः 35.79.26 गा.21 -वज्जिता -वर्जिताः (देखो, चउविकह-| वणिया वणिजः 26.57.1 गा.2 विवज्जिता)
-वणीमक- -वनीपक- (देखो, पंचवणीवज्जियपुत्तेण वज्रिकपुत्रेण 2.3.22 मकसुद्ध) -वज्जे -वद्ये (देखो, णिरवज्जे) -वणीमग- -वनीपक- (देखो, पंचवणीवज्जेज्ज वर्जयेत् 19.37.10 गा.1;/ मगसुद्ध)
38.85.14 गा.5, 87.17 गा.22 वणे व्रणे 45.101.11 गा.48 -वज्जेणं -वद्येन (देखो, णिरवज्जेणं) -वण्ण--वर्ण-(देखो, णाणावण्णाणुभासकं, वज्जेति वर्जयति 38.87.12 गा.19 | नाणावण्णवियकस्स, बम्भणवण्णाभा)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org