________________
तच्च वियारो
23) थंभेइ जलं जलणं चितियमेत्तो य पंच णवकारो । अरिमारिचोर उलधोरुवसग्गं पणासेइ ॥
24) ण य किंचि तस्स पहवह डाइणिवेयालखखमारिभयं । णवकारपभावेण णासंति सयलदुरियाई ॥
25) वाहिजलजलणतक्क रहरिकरिसंगामविसहरभयाई । णासंति तक्खणेण जिणणवकारख्पभावेण ॥
26) हियएगुहाये णवकारकेसरी जाण संढिओ णिच्चं । कम्मट्ठगंठिओ वड्ढव्वयं ताण पण्णट्टं ॥
27 ) तवसंजमणियम रहो पंचणमोकारसार हिणिउत्तो । णाणतुरंगमजुत्तो इ फुडं परमणिव्वाणं ॥
2.
28) जिण सासणस्स सारो चउदसपुव्वाण जो समुद्धारो । जस्स मणे णवकारो संसारो तस्स किं कुणइ ॥
2. धम्मपयरणं
29) कोण जो ण तप्पदि सुरणरतिरिएहिं कीरमाणे वि । उवसग्गे विरउद्दे तस्स खमा णिम्मला होइ ||
30 ) उत्तमणाणपहाणो उत्तमतवयरणकरणसीलो वि । अप्पाणं जो हीयदि मद्दवरयणं हवे तस्स ||
इदि णवकारपयरणं ।
31 ) जो चितेइ ण वंकंण कुणदि वंकंण जंपए वकं । वि गोवदि यिदोसं अज्जवधम्मो हवे तस्स ||
32) समसंतोसजलेणं जो धोर्वाद तिव्वलोहमलपुंजं । भोगिद्धिविहीण तस्स सउच्चं हवे विमलं ॥
cf, कत्ति० गा० 394-405.
Jain Education International
For Private & Personal Use Only
१७१
संकाय पत्रिका - १
www.jainelibrary.org