________________
१२२
धमणविद्या 7) ततो जिनदन्तधातुवरप्पसादकालम्हि तेजोबलपरक्कममहिमो परक्कम
बाहुमहानरिन्दो पुलस्थिपुरनिवासिनि कतलोकसासनविलोपं सराजिकमनेकसहस्ससङ्ख चोळकेरलवाहिनिञ्च नेकदेसमहीपालमत्तमातङ्गकेसरीविक्कम दुरतिक्कम लोकसासनसङ्गहकरणवसेन वञ्चितसकललोकं सम्पन्नबलवाहनं लङ्कारज्जगहनथिनं तम्बलिङ्गविसयागतमतिसाहसं चन्दभानुमनुजाधिपञ्च ससामन्तमन्तकभवनमुपनीय सकललकादीपमेकच्छत्तं विधाय अत्तनो पितुमहाराजतो दिगुणं लोकसासनसङ्गहं करोन्तो कदाचि सङ्घस्स कठिनचीवरानि दातुकामो कप्पासपरिकम्मकन्तनादिकानि सब्बकरणीयानि एकाहेनेव निट्टापेत्वा पच्चेकमनेकमहग्धगरुभण्डमण्डितानि ससामणिकपरिक्खारानि असीतिमत्तानि कठिनचीवरानि दापेत्वा लोकस्स साधुवादेन दसदिसं पूरेसि । एवमञानिपि बहूनि लोकविम्हयकरानि पुञापदानानि सम्पादेन्तो सो परक्कमबाहुनरिन्दो हत्थवनगल्लविहारे अत्तनो पितु महारो आळाहनढाने महाचेतियं बन्धापेत्वा तत्थेव अनेकखीणासवसहस्सपरिभुत्तं पासादवरं चिरकालविनटुं सुत्वा धनुकेतकीवत्थुवंसे जातं सद्धादिगुणसम्पत्तिसमुदितं पतिराजदेवनामकं अमच्च वरं पेसेत्वा तेन अनेकसहस्सधनपरिच्चागेन भूमित्तयपतिमण्डितं सुमनोहरं पुरे विय तं पासादं कारापेत्वा तत्थ निवसन्तानं अनेकेसं भिवखूनं निबद्धपच्चयदानं पवत्तेसि ।
तत्थेव वटुलविमानस्स हेट्टिमतले गोपानसियो ठपेत्वा, समन्ता छदनं कारेत्वा द्विभूमकं विमानं तिभूमकमकासि । तत्थेव लङ्कादीपे अभूतपुब्बं जिनमन्दिरं कारापेतुकामो वटटुलविमानतो उत्तरदिसाभागे पठमं पोरिसप्पमाणं सिलातलपरियन्तं खणित्वा पनि अपनेत्वा नदीवालुकाहि पूरत्वा कुञ्जरराजिविराजित-आधारबन्धकतो पट्ठाय याव थूपिकं अटुंसं विभागेन भित्तिछदनानि विभत्तानि कत्वा पच्चेकं नानावण्णविचित्तानमटुंसविधानं भित्तिभागानमुपरि केळिपरिहासरसजनकनानावेसविलासविभूसितपहूतभूतकिङ्करपरिसोपरिगतविटङ्कमण्डलमण्डितं पमुखपरियन्ते विविधविचित्तरूपमनोहरमुच्चतरं इट्ठिकाहि निचितं कतसुधापरिकम्म मकरतोरणमण्डलञ्च निम्मिनित्वा अन्तो विरचितातिमनोहरमालाकम्मलताकम्मादिनानाविधचित्तकम्मसमुज्जल सुपिहितसोपानद्वारकवाटसमलंकतं ठानलीळ्ह
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org