________________
ग्रन्थोऽयं 'हत्थवनगल्लविहारवंसो' नामा श्रीलङ्कायां पालिभाषया श्रीसंघबोधिमहाराजस्य (३०७-३०९ रब्रीष्टाब्दजातस्य) चरित्रवर्णनाव्याजेन विरचितो गद्यपद्यमयश्चम्पूकाव्यात्मकः । अन्तःसाक्ष्येण ज्ञायते यद् ग्रन्थकारः संघराजेन अनोमदर्शिना प्रार्थितः प्रेरितश्च किन्तु ग्रन्थकर्तुर्नाम न केनोपायेन ज्ञातुं शक्यते । ग्रन्थोऽयं श्रीलङ्काधिपस्य द्वितीयपराक्रमबाहुसंज्ञकस्य (१२३६-१२७१ रब्रीष्टाब्दे) काले नूनं निबद्धः । स च श्रीलङ्कायां विद्योदयपरिवेणे सिंहलाक्षरैः १९३४ तमे रवीष्टाब्दे सटीकः प्रकाशितश्च । स एव चास्य संस्करणस्य आधारभूत इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org