________________
जैनयोग, आधुनिक संत्रास एवं मनोविज्ञान
पाद टिप्पणियाँ
१ तिविहे जोगे पण्णत्ते तंजहा मणजोगे, वह जोगे कायजोगे ।-ठाणांगसू स्था० ३, ३०१, सू० १२४ ।
२. योगश्चित्तवृत्तिनिरोधः । - पातंजलयोगसूत्र ११२ तथा द्रष्टुस्वरूपावस्थितिहेतुश्चित्तनिवृत्तिनिरोधो योगः । — योगवार्तिक १|२ |
3. It my also be pointed out that in the Brahmanical tradition, these vows for mendicantle were nowhere prescribed for a householder till perhaps yogasastra first of all thought of having small vuows (anuvratas) for the househalder. - Dayanand Bhargava, Jaina Ethics P. 104.
४. जातिदेशकालसमयानवच्छिन्नाः सार्वभौमा महाव्रतम् । —— योगसूत्र २ । ३१ ।
५.
""एवं दोच्चा सत्तराइंदियायान्वि | नवरं दंडायनियस्स वा लंगडसाइस्स वा कुडुयस्स वा वाणं णइत्तग् । — दशाश्रुतस्कन्ध भिक्षु प्रतिमावर्णन ७ : ९ ।
६.
वाणा वीरासणाईया जीवस्स उ सुहाविहा ।
उग्गा जहा धरिज्जन्ति कायकिलेसं तमाहियं ॥ - उत्तराध्ययन ३०।२७ ।
७. कल्याण, सावनांक पृ. ४०६ ।
८. उस्सास न निरुंभइ, अभिग्गाहिओ वि किमु उ चिट्ठाउ सज्जमरणं निरोहे सुहुमुस्सासं तु झयणाए ।-आ० नि० १५०५. ।
ताव हुमाणुपाणु धम्मं सुक्कं च झाइज्जा । -आ० नि० १४९५ ।
१०.
१४९
1
"पडिलीणया चउविवहा पण्णत्ता तंजहा - इंदियपडिसंलीणया कसायपडिलीणया - औपपातिकसूत्र तपोधिकार सूत्र ३० ।
सोयविसयमागया ।
११. ण सक्का ण सोउं सद्दा
रागदोसा उ जे तत्थ तं भिक्खू परिवज्जए ||
ण सक्का रूवमद्दटुं चक्खू विसयमागयं ।
रागदोसा उ जे तत्थ तं भिक्खू परिवज्जए || - आचारचूलिका विमुक्ति अध्ययन ।
१२. अर्जुन चौबे, सामान्य मनोविज्ञान, प्र० खं० पृ० ४०१-१४ ।
Jain Education International
For Private & Personal Use Only
दर्शन विभाग,
काशी हिन्दू विश्वविद्यालय, वाराणसी, उत्तर प्रदेश
परिसंवाद -४
www.jainelibrary.org